________________
(८) ॥ अलोकगत्यमावादिहशान्त-अवगाहविचारः ।। लम्बयितुं गत्य-भावात्पुद्गलजीक्योः ॥३८॥ तदुक्तं ॥ देवे गंभन्ते ! महड्दिए जाव महेसक्खे लोगते टिच्चापभू अलोगंसि हत्थं वा पायं वाजाव करुं वा आउंटावित्तए पसारित्तए वागोणोइणके सम॥इति भग० शतक १६ उद्दे०८ मुद्रित प०७१७॥ (सा० २६)देवो भदन्त ! महर्धिकः यावत् महेशाख्यः (महासौख्या)लो. कान्ते स्थित्वा प्रभुः अलोके हस्तं वा पादं वा यावदरं वा याकुंटयितुं प्रसारयितुं वा? गौतम ! नायमर्थः समर्थः । वस्तुतस्तु नभोद्रव्य-मेकमेवास्ति सर्वगम् । धर्मादिसाहचर्येण, द्विधा जातमुपाधिना ॥३९॥ लोकाऽलोकप्रमाणत्वात् , क्षेत्रतोऽनन्तमेव सत् । असंख्येयप्रमाणं च, परं लोकविवक्षया ॥४०॥ कालतः शाश्वतं वर्णा-दिभिर्मुक्तं च भावतः। अवगाहगुणं नच्च, गुणतो गदितं जिनः ॥ ४१ ॥ अवकाशे पदार्थानां, सर्वेषां हेतुतां दधत् । शर्कराणां दुग्धमिव, बहेलोहादिगोलबत् ॥४२॥ युग्मम् ॥यतः॥ परमावादिना द्रव्ये--ऐकेनापि प्रपूर्यते । खप्रदेशस्तथा दाभ्या-मपि ताभ्यां तथा त्रिभिः ॥ ४३ ॥ अपि द्रव्यशतं माया-तत्रबैकप्रदेशके । मायाकोटिशतं माया--दपि कोटिसहस्त्रकम् ॥४४॥ अवगाहस्वभावत्वा-दन्तरिक्षस्य तत्समं। चित्रत्वाञ्च पुद्गलानां परि. णामस्य युक्तिमत् ॥४५॥ द्वयोरपि क्रमाद् दृष्टान्तौ ॥ दीप्रदीपप्र. काशेन, यथाऽपवरकोदरम् । एकेनापि पूर्यते त--च्छतमप्यत्र माति च ।।४६॥ तथा ॥ विशत्यौषधसामा --पारदस्यैककर्षके । सुवर्णस्य कर्षशतं, तौल्ये कर्षाधिकं न तत्॥४७॥ पुनरौषधसामातद्वयं जायते पृथक् । सुवर्णस्य कर्षशतं, पारदस्यैककर्षकः ॥ १८॥ इत्यर्थतो भगवतीशतक १३ उद्देशक ४ घृत्ती (सा० २७) मुद्रित प० ६०८॥