________________
॥ श्रीलोकप्रकाशे मयमः सर्गः ॥ (मा० २४) (८३) नधी. ॥ १३ ॥ नथा जीव सिवायनां ए पांने द्रव्य सिद्धानमां अजीव कईल छे, ( अने जीव द्रव्यने जीद कहेल . ) तथा पुद्गल सिवागनां प पनि द्रव्य थी जिनेश्वरोए अरूपी कडेल छ ॥ १४॥ ( भने पुद्गलने रूपी कहेल छे.)
॥ धर्मास्तिकाय-अधर्मास्तिकाय द्रव्यन स्वरूप ।। धर्मास्तिकार्य तत्राह,पञ्चधा परमेश्वरः । द्रव्यतः क्षेत्रतः काल-- भावाभ्यां गुणतस्तथा॥१५॥द्रव्यतो द्रव्यमेकं स्यात् , क्षेत्रतोलोकसम्मितः । कालतः शाश्वतो यम्मा-दभूद भाव्यस्ति चानिशम्स ॥ १६ ॥ वर्णरूपरसगंध-स्पर्शः शन्यश्च भावतः। गत्युपष्टभधर्मश्च, गुणतः स प्रकीर्तितः ॥१७॥ स्वभावतः सञ्चरता, लोकेऽस्मिन् पुद्गलात्मनाम् । पानीयमिव मीनानां. साहाय्यं कुरुते ह्यसौ ॥१|| जीवानामेष चेष्टासु, गमनागमनादिषु ।भाषामनोवचःकाय-यो. गादिष्वेति हेतुताम् ॥ १९ ॥ अस्यासत्त्वावलोके हि, नात्मपुद्रलयोगतिः । लोकाऽलोकव्यवस्थापि, नाऽभावेऽस्योपपद्यते ॥ २० ॥
द्रव्यक्षेत्रकालभाव-धर्मनातेव युग्मजः । स्वादधर्मास्तिकायोऽपि, गुणतः किन्तु भिद्यते ॥ २१ ॥ स्थित्युपष्टम्भकर्ता हि, जीवपुद्गलयोरयम् । मीनानां स्थलवद् येना-लोके नासौ न तस्थितिः ॥ २२ ॥ अयं निषदनस्थान-शयनालम्बनादिषु । प्र. याति हेतुतां चित्त--स्थैर्यादिस्थिरतासु च ॥ २३ ।। इदमर्थतो भग० श० १३ उ०४ मुद्वि०प०६०८ (सा० २४)॥ गतिस्थितिपरिणामे, सत्येवैतौ सहायकी । जीवादीनां न चेत्तेषां, प्रसज्येते सदापि ते ॥ २४ ॥ (धर्मास्तिकापद्रव्यभेदविचार) __अर्थ-ए ६ द्रव्यमा धर्मास्तिकाय द्रव्य जीनेश्वरोए ५ प्रकार कहेलं -2 द्रव्यथी, २ क्षत्रधी, ३ काळधी, ४ भायथी, अने. ५ गुणधी. ॥१५॥ स्पो पर्मास्विकाय द्रव्यधी (संख्याए) एक छे, क्षेत्रथी कोकाकासप्रमाण छ, काळथी शाश्वत हे, कारण के हेला इतुं, भविष्यमा रहेवानुं छे, अने वर्तमान