________________
___॥ लोकमकाशे वयमः सर्गः ॥ (सा. २३) (८१) सर्व दिशाए असंख्य क्रोड योजन जेटलो के, ॥ ३॥ काळथी प्रथम इसो-आ. गळ रहेचानो छे-अने वर्तमानमा छ, अने भायथी लोक शब्दवडे मरूपयायोग्य अस्मिकायमा रहेला गुण अने पर्यायो बहे अनंन पर्याय युक्त के. ॥ ४ ॥
अथवा ॥ जीवाऽजीवस्वरूपाणि, नित्याऽनित्यत्ववन्ति च । द्रव्याणि षट् प्रतीतानि, द्रव्यलोकः स उच्यते ॥५॥ तथोक्तं स्थानाङ्गवृत्तौ॥जीवमजीवे रूवमहर्षि सपएसमप्पएसे अ। जाणाहि दबलोग, निच्चमनिच्चं च जं दव्वं ॥६॥ (सा०२२)(जीवा अजीवा रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाश्च ।। जानीहि द्रव्यलोकं नित्यमनित्यं च यद्रव्यम् ॥६॥ भगवृश०११-उ०१०पत्र ५२३) ये संस्थानविशेषेण,तिर्यगर्वमधःस्थिताः । आकाशस्य प्रदेशास्तं, क्षेत्रलोकं जिना जगुः ॥७॥ समयावलिकादिश्च, काललोको जिनैः स्मृतः । भावलोकस्तु विज्ञेयो, भावा औदयिकादयः ॥८॥ यवाहुः॥उदईए उपसमिए, खइए थ तहा खवसमिए अ । परिणामसन्निवाए, विहोभावलोडत्ति ॥९॥ इति स्थानावृत्ती ॥ [सा०२३] [औदयिक औपशमिकः क्षायिकश्च तथा क्षायोपशमि. कश्च ॥ पारिणामिक: सान्निपातिकश्च पविधो भावलोक इति ॥ ९ ॥] तत्र प्रथमतो द्रव्य-लोकः किश्चिद्वितन्यते । मया श्रीकी तिविजय-प्रसादप्राप्तबुद्धिना ॥१०॥ (द्रव्यादि ४ लोकस्वरूप)
अर्थ-अथवा जीव भने अजीव स्वरूपवाळां नथा नित्य अने अनिस्थ एवां :सिद्ध जे ६ द्रव्य तेज द्रव्यलोक कहेवाय छे. ॥५॥
-- - - - - -- --- . - १ पांच अस्तिकाय ( जीव-धर्मा--अधर्मा-आका--पुदगल ) ना समु. दायपणे " लोक " पयी संता छै ते पांच अस्तिकायना जे गुणपर्याय से लोफना गुणपर्याय कद्देवाय माटे लोकशब्द रूपया योग्य इत्यादि " क छ.
२ . अथवा शब्दथी ब्यादि चारे लोकनो अथं वीजे प्रकारे दर्शावाय छे.
-
-