________________
( १६ )
फिर & संख्या में चार का भाग दें - ४ ) ६ (२
८
१ शेष (आय / संख्या)
एक शेष रहने पर सिद्ध समझे, आदि प्रागे समझाते हैं । प्रायो भागोद्धरितं तं चाद्यं स्थापयेत् क्रमाद् श्रीमान् । एक द्वित्रिचतुर्वर्णान् सिद्ध साध्यं सुसिद्धमरिः ॥ १६ ॥
[ संस्कृत टीका ] - 'आयो भागोद्धरितं प्रकृतसाध्यसाधकराशी चतुर्भिर्भागे हृते यद् उद्धरितं स प्रायः 1 'तं च' उद्धरितं प्रायं च । 'प्रायं स्थापयेत्' विश्लेषित साष्यमात्रानुस्वार व्यञ्जनपङ क्तौ श्रादौ स्थापयेत् । कथम् ? 'क्रमात् पङ्क्तौ यथानुक्रमेण । कः ? धीमान् । 'एक द्वित्रिचतुर्वर्खान् सिद्ध साध्यं सुसिद्ध अरिः' एक उद्धरिते सिद्धम्, द्विरुद्धरिते साध्यम्, त्रिरुद्धरिते सुसिद्धम्, चतुरुद्ध रिते शत्रुः इत्येवं ज्ञातव्यम् ॥१६॥ [हिन्दी टीका ] -भाग करने के बाद जो शेष रहे उसको प्राय कहते हैं । उस को बुद्धिमान मंत्री एक, दो, तीन, चार को अनुक्रम से रखे, एक संख्या रहे तो वह सिद्ध २ रहे तो साध्य, तीन रहे तो सुसिद्ध और चार रहे तो शत्रु जानना चाहिये ||१६||
सिद्धसुसिद्धं ग्राह्यं साध्यं शत्रु च वर्जयेद् धीमान् १ । सिद्धसिद्धे फलदेर विफलं साध्ये रिपौर वाऽऽये ॥१७॥
[ संस्कृत टीका ] - ' सिद्धसुसिद्ध ग्राह्यं चतुरायमध्ये सिद्धसुसिद्ध इत्यश्यद्वयं प्राह्यम् । 'साध्यं शत्रु च वर्जयेत्' तदायमध्ये साध्यं शत्रु च इत्यायद्वयं वर्जयेत् । कः ? 'धीमान्' बुद्धिमान् । 'सिद्धसुसिद्ध' फलदे' सिद्धसुसिद्ध इत्यायद्वते सफले मन्त्रस्य फलं भवति । 'विफलं साध्ये रिपौ वाऽध्ये' साध्ये रिपौ वा श्रायद्वये मन्त्रं विफलं स्यात् ॥ १७३॥ [हिन्दी टीका ] - ] - इस प्रकार उपरोक्त आय में मंत्रवादी सिद्ध श्रोर सुसिद्ध मंत्र को ग्रहण करे, यानी जाप्य योग्यमंत्र है ऐसा समझे । इस प्रकार का जप फलदायक होता है | साध्य और शत्रु मंत्र का त्याग करें, क्योंकि इन मंत्रों के जपने से फल मिल
१. प्राज्ञः इति ख पाठः ।
२
सफले इति व पाठ: । ३. रिपोरपि इति ख पाठः ।