________________
ॐ णमो अरिहंताणं ह्रां मम हृदयं रक्ष-२ स्वाहा । ॐ रणमो सिद्धारण ह्रीं मम मुखं रक्ष-२ स्वाहा । ॐ रामो पाइरियारणं हमम दक्षिणांगं रक्ष-२ स्वाहा । ॐ णमो उवज्झायारणं ह्रौं मम पृष्ठाङ्ग रक्ष-२ स्वाहा । ॐ णमो लोए सन्चसाहूणं ह्रः मम वामांगं रक्ष-२ स्वाहा । ॐ रगमो अरिहंताणं ह्रां मम ललाट भागं , , । " , सिद्धारणं ह्रीं मम उद्धव भागं
। , , पायरियारणं ह. मम शिरोदक्षिण भागं , , है, उवझाया हो मम शिरोऽहर भाग ,
, लोए सब्बसाहूरणं ह्रः मम शिरोवाम भागं , ,, अरिहंताणं ह्रां मम दक्षिरण कुक्षं ,
, सिद्धारणं ह्रीं मम वामकुक्षं , ,,, प्रायरियाणं हमम नाभिप्रदेशं , ,,, उवज्झायाणं ह्रौं मम दक्षिण पावं , , । " , लोए सव्वसाहरणं मम वामपावं , , ।
ऊपर लिखे मंत्रों को क्रमशः हाथ जोडकर मंत्र बोलते जाय और जिसजिस अंग का नाम आया है, उस-उस अंग का स्पर्श करते जाय । (इति अंगन्यास)
--- ----- द्वि चतुः षष्ठ चतुर्दश कलाभिरन्त्यस्वरेण बिन्दुयुतैः१ । फूटैदिम्विन्यस्तैर्विशासु दिग्बन्धनं कुर्यात् ॥५॥
[संस्कृत टीका] --'द्वि चतुः षष्ठ चतुर्दश कलाभिः' द्विकल:-प्राकारः, वतुःकल:--ईकारः, षष्ठकल:-ऊकारः, चतुर्दशकल:-ौ कारः, एभिः द्विचतुःषष्ठ चतुर्दश कलादिभिः स्वरः। कथम्भूतैः ? 'अन्त्यस्वरेण बिन्दुयुतैः' अन्त्यस्वरः--अंकारः तेन अन्त्यस्वरेण बिन्दुः--अनुस्वारः तेन युत्तेः । कः ? फूट:--क्षकारैः । कथम्भूतैः ? 'दिग्यिन्यस्तैः' दिशि न्यस्तः। फासु ? दिशासु । "दिग्बन्धनं कुर्यात्' विशां बन्धनं कुर्यात् । उद्धार:-क्षां क्षों झू क्षौं क्षः ।।५।।
१. युतः' इति ख पाठः ।