________________
[हिन्दी टीका-फिर उस शोधे हये, पारद रस को शशिरेखा (गिलोय) स्वकर्णी, कोकिलाक्षबीज, चिचिटे के बीज और काले धतूरे के बीजों के चूर्ण के साथ २१ दिन तक खरल करे ।।३५।।
निशायर्या काजिकापूपं दत्त्वा योनी प्रवेशयेत् । बाला मध्यां गतप्रायां योषां विज्ञाय तत्क्रमात् ।।३।।
[संस्कृत टीका] :-'निशायां' रात्रौ । 'काञ्जिकाभूपं दत्त्या प्रारमलिनधूपं दत्त्वा । 'योनी प्रवेशयेत् तद्ध पितरसं स्त्रीयोनौ प्रवेशयेत् । 'बालां मध्यां गतप्रायां योवां विज्ञाय तक्तमात्' बालस्त्रीणां द्वारशगद्याण प्रमाणरसकृतजलका मध्यप्रमाण स्त्रीणां षोडशगधाराप्रमाणरसकृतजलका गतप्रायस्त्रीणां चतुर्विशतिगद्यारणप्रमाण रसकृतजलूका इति क्रम ज्ञात्वा प्रवेशयेत् ॥३६॥
[हिन्दी टीका]-उसको रात्रि में कांजी की धूप देकर योनि में डाल दे, बाला के लिये बारह गद्यारण प्रभारण, मध्यमा के लिये सोलह गद्याण प्रमाण और प्रौढ़ा के लिये २४ गद्यारण प्रमाण वाली लेवे ।।३६।।
नीरसतां विधारणा योषां रति संगरे मदोन्मत्ता । द्रावति तादृशीमप्येष जलका प्रयोगस्तु ॥३७॥
[संस्कृत टोका]-'नीरसतां बिभ्राणां' निद्रवभावं धारयन्ती । 'योषा' स्त्रियम् । 'रतिसङ्गरे' सुरतरणरङ्ग । 'मोन्मत्ता' यौवनमदोन्मत्ताम् । 'द्रावयति तारशीमपि' एवं विधां मदोन्मत्तामपि क्षरयति । 'एष जलूका प्रयोगस्तु तु पुनः एषः कथित प्रकारेण कृतजलका प्रयोगः ॥३७॥ इति जलूका प्रयोगविधानम् ।
[हिन्दी टीका]-यह जलुका का प्रयोग रतिकाल में सदा नीरस रहने वाली और महान उन्मन स्त्री को भी द्रावित कर देता है ।।३७।।
शाकिनीहरण तिलक सोमाशाश्रितमूलं कपिकच्छो!जलेन परिपिटम् । निजतिलक प्रतिबिम्ब संपश्यति शाकिनीशीर्ष ।।३।।
[ संस्कृत टीका ]-'सोमाशाश्रितमूलं' उत्तरादिग्गतमूलम् । कस्याः ? 'कपिकच्छोः पिशाच्याः । कथम्भूतं मलम् ? 'गो जलेन परिपिष्टं' गोमूत्रेण वतितम् । 'निजतिलक प्रतिबिम्बं' स्वकीय विशेषकं प्रतिरूपम् । 'सम्पश्यति शाकिनी शीर्ष स्वकीय तिलक शाकिनी ललाटे तदेव पश्यति ।।३८॥