________________
( १६३ )
[ हिन्दी टीका ] -- व्याघ्री ( भोयरोगण ) और उसके फल का रस, सफेद सूरण, लाल चितरों, हरेचनों के पत्तों का रस, ( अथवा खार) कौंच वज्रबेल, पीपल, और मल्लिका के चूर्ण को लेकर ||३२||
अग्न्यायतित नागं नववारं भावयेदिमेद्र ययेः ।
स्मरवलयं कृत्यं वनितानां द्रावरणं कुरुते ||३३||
[ संस्कृत टीका ] - 'अग्न्यावर्तित नागं' | 'नववारं ' नवसंख्यावारैः | 'भावयेद्' भावनां कुर्यात् । कः ? 'इमेंद्र व्ये:' एतस्कथित द्रथ्यैः । 'स्मरवलयं कृत्वैवं प्रनेन प्रकारेण मदनवलयं कृत्वा । 'वनितानां' स्त्रीणाम् । 'द्रायणं' भगनिर्भरणं । 'कुरुते' करोति ॥ ३३॥ [ हिन्दी टीका ] -इन द्रव्यों में अग्नि से जलाये हुये शीशा को नौ बार भावना देकर स्वलिंग पर लेप करने से स्त्रियां द्रवित होती है ॥३३॥
द्रावरण जल का
भानुस्वर जिन संख्याप्रमाणसूतक गृहीत दीनारान् । प्रङ्कोल्लराजवृक्ष कुमारी रसशोधनं कुर्यात् ॥ ३४ ॥
[ संस्कृत टीका ] - 'भानुस्वर जिनसङ्खाया' द्वादश सङ्ख्या, षोडशा, चतुविशतिसङ्ख्या | 'प्रमारणसूतक गृहीतदीनारान्' एवं त्रिसङ्ख्या कथित प्रमाणपारवरस गृहीतधाणकान् । 'अङ्कोहलराज वृक्षकुमारीरसशोधनं कुर्यात् ? 'प्रङ्कोल्लरसः' सम्पाक रसः । ' राजवृक्षरसः' । 'कुमारीरसः' गृहकन्यारसः । एतैः रसौः पारदसंशोधनं कुर्यात् ।। ३४ ।।
[ हिन्दी टीका ] - बारह, सोलह और चौबीस दीनार अर्थात् ( श्राधा तोला ) ६ तोला, तोला भौर १२ तोला प्रमाण पारे के रस को पृथक पृथक लेकर उसे प्रांकड़े के रस, राजवृक्ष (अमलतास ) के रस तथा घी, कुवार के रस में शोधन करें ||३४|| शशिरेखाखरकरणकोकिलनयनापमार्गकन कानाम् ।
चूर्णैः सहैकविंशतिदिनानि परिमर्दयेत् सूतम् ।।३५।।
[ संस्कृत टीका ] - 'शशिरेखा' वाकुचीबीजं । 'खर कर्णी' गर्दभकर्णी, कर्णाटभाषा फल्में गिरी । 'कोकिलानयनं' कोकिलाक्षि बीजं च । 'अपमार्गः ' प्रत्येक्पुष्पी - बीजम् । 'कनकं' कृष्णधतूरकम् । 'चूर्णः सहैकविंशति दिनानि' एभिः चूर्णेः सह प्रत्येक एकविंशतिदिनानि । 'परिमईयेत् सुतं' शोधितपारदरसं मर्दयेत् ||३५॥
१. सम्यक् इति पाठः ।