________________
( १६२ )
[ हिन्दी टीका ] - उत्तर दिशा में रहने वाला सफेद आंधीझाड़ा की जड़ को उत्तरा फल्गुनी उत्तराषाढा, उत्तरा भाद्रपद इन तीनों नक्षत्र के भीतर लेकर शिर पर रखने से सदा, जु, बादविवाद में जय होती है ||२६|| रतिदायक लेप
तन्मम् ॥३०॥
श्रन्यावतितनागे हरवीर्यं निक्षिपेत् ततो द्विगुणम् । मुनिकन कनाग सर्पज्योतिष्मत्यत सिभिश्च [ संस्कृत टीका ] - ' अग्न्यायतत नागे' श्रग्निना वर्तिते नागे । 'हरवीयें' पारदरसम् । 'निक्षिपेत् ततो द्विगुणे' ततः नागक भागाद्रसं द्विभागं निक्षिपेत् । 'मुनिः ' रक्तास्तिः । 'कनक' कृष्णा धतूंरं । 'नागसर्प' नागदमनकं । 'ज्योतिष्मत्यसिभिश्च' कंगुण्यतोभ्यां च 'तन्मर्थ म्' तत्पूर्वोक्तनागमेतेषां रसंमंदनीयम् ||३०||
[हिन्दी टीका - अग्नि में तपाये हुए शीशा के एक भाग में, दो भाग पारा, डालकर उसको अगस्त्य, कालाधतूरा, नागदमन और मालकांगनी का मर्दन करना चाहिये ||३०||
डीकेन मयित्वा गरिण्यार्या मदनदलयकं कृत्वा । रतिसमये वनितानां रतिदर्प विनाशनं कुर्यात् ॥ ३१ ॥
[ संस्कृत टीका ]- 'डिकेन' निर्यासेन । 'मर्दयित्वा' पुनरपि मर्दनं कृत्वा कस्याः डीकेन ? 'गणियार्याः कारणकारवृक्षस्य । 'मवनवलयकं कृत्वा ' स्मरवलयं लिङ्ग कृत्वा । 'रति समये' सुरतकाले । 'वनितानां' स्त्रीणाम् । 'रतिदर्प विनाशनं' सुरतगर्व विनाशनम् । 'कुर्यात् करोति ||३१||
[ हिन्दी टीका ] --उसको कनेर के रस में मर्दन करके फिर गोंद में मर्दन कर अपने लिंग पर लेप करने से रति काल में स्त्री का मद नष्ट हो जाता है । द्रावरणले पद्वितीय
क्या श्रीवृहतीफलरससूरणकण्डूतिच्चरक पत्राम्बु । कपिकच्छुवज्रवल्ली पिप्पलिकामालिका चूर्णम् ॥
[ संस्त टोक ] - 'व्याघ्रोवृहतीफलरसं' बृहतोद्वयफलरसं । 'सूरणं' श्वेतसूरणं । 'कण्डूति' श्रग्निकः । 'चणकपत्राम्बु' आई' चरकपत्राम्बु । 'कपिकच्छ ः ' पिशाचिका । 'वज्रवल्ली' काण्डवल्ली । 'पिप्पलिकामा ' महाराष्ट्री । 'अम्लिका' चाङ्गरी । 'चूर्ण' केषांचिद्रसः ||३२|