________________
[हिन्दी टीका]-काले बिलाव के सीधे पांव की हड्डी को कमर में बांध ने से वीर्य स्तंभन होता है ॥२६।।
वीर्यस्तंभक वीपक फपिलाघृतेन बोधितदीपः सुरगोपचूर्णसम्मिलितः । स्तम्भयति पुरुषवीर्य रत्यारम्भे निशासमये ॥२७॥
[संस्कृत टोका]--'कपिलाघृतेन' कपिलाज्येन । 'बोधितदीपः प्रज्वालित दीपः । कथम्भूतः? 'सुरगोपचूर्ण सम्मिलितः' इन्द्रगोपचूर्णगर्भकृतवान्वितः । स वीपः कि करोतीत्याह 'स्तम्भयति' स्तम्भं करोति । किम् ? पुरुषवीर्यम्' नवीर्यम् । कस्मिन् ? 'रत्यारम्भे' सुरतप्रारम्भे । क्व? 'निशासमये' रात्रिसमये ॥२७॥
_ [हिन्दी टीका]-कपिला गाय के घी से दिपक जलाकर और इन्द्रगोप (मखमली कीड़े) का चूर्ण पास में रखे तो पुरुष के वीर्य का स्तंभन होता है ।।२०।।
द्रावरणलेप रणपिपलिका मसूरणकर्पूरमातुलिङ्गरसः । कृत्वात्माङ्ग,लिलेपं कुरुते स्त्रीणां भगवायम् ॥२८॥
[संस्कृत टीका]-'टङ्कणं' मालतीलट सम्भवम् । "पिपलिकामा' महाराष्ट्री । 'सूरण' प्ररण्यश्वेत सूरणकन्दः । 'कर्पूरः चन्द्रः । 'मातुलिङ्ग' बीजपूरम् । तेषां रसैः । 'कृत्वा । कम्? 'प्रात्माङ्ग लिलेप' स्थान लिलेपम्। 'स्त्रीणां' बनितानाम्। 'भगद्रावं' भगनिङ्कारणं कुरुते ।।२८॥
[हिन्दी टीका]-सुहागा, पोपल, जमीकन्द, कपूर और बोजौरा के रस से स्वयं अंगुलि से, लिंग पर लेप करने से स्त्री द्रवित होती है ।।२८।।
द्यत तथा वादविजयमूल मूलं श्वेतापमार्गस्य कुबेरदिशि संस्थितम् । उत्तरात्रितयं ग्राह्य शीर्षस्थं छूतवादजित् ॥२६॥
[ संस्कृत टीका ]-'मूलं श्वेतापमार्गस्य' श्वेतखरमञ्जयाँ मूलम् । कथम्भूतम् ? 'कुबेर दिशी संस्थितम् । 'उत्तरात्रितये' उक्तराफाल्गुनी-उत्तराषाढा-- उत्तराभाद्रपदेतिऋक्षत्रये । 'ग्राह्य” गृहीतव्यम् । 'शीर्षस्थं' मस्तके स्थितम् । 'धूत वाव जित्' ते विवादे विजयं करोति ॥२६॥