________________
धार्य कृष्णाष्टम्पामजनमेतन्महाघृतोद्भूतम् । तेन त्रिशू नमजनमपि कुर्यावङ्कभीत्यर्थम् ॥२२॥
[संस्कृत टोका]- 'धार्यम्' धर्तव्यम् । 'कृष्णाष्टम्यां' कृष्णाष्टम्या कृष्णचतुर्दश्यां वा । किम् ? 'अञ्जन' कज्जलम् । 'एतत्' एतत्कज्जलम् । 'महाघृतोद्भूतम् महाधतोद्भवम् । 'तेन त्रिशूलं कुर्यात्' अनेन प्रकारेण कृतकज्जलेन न केवलं त्रिशुलं कुर्यात् । 'अञ्जनमपि कुर्यात्' नयनाजनमपि करोतु । किमर्थम् ? 'अङ्गभीत्यर्थम्' एतदञ्जनं प्रति पक्षकस्य भयोत्पादनार्थम् ॥२२॥
सस्कजलोद्धार मन्त्र :-उँ नमो भगवति ! हिडिम्बवासिनि ! अल्लल्ल. मांसप्पिये नहयलमंडल पाहिए तुह रणभत्ते पहरणबु प्रायासमंडि ! पायालमंडि सिद्धमंडि जोइरिणमंडि सम्वमुहमंडि कज्जलं पड' स्थाहा ॥ प्राकृत मन्त्रः ॥ कज्जलपातनं देशान्यमुखेन कर्तव्यम् ॥
[हिन्दी टीका]-इस महाघृत से कृष्णपक्ष की अष्टमी अथवा चतुर्दशी को मञ्जन बनावे, इस काजल को आंखो में भी डाले और मस्तक पर त्रिशूल बनावे । इसे जो कोई देखेगा, वह महा भयभीत होगा ।।२२।।
कज्जलोद्धार मंत्र :-ॐ नमो भगवति हिडिम्बवासिनि अल्लल्लमांस प्रिये नह्यल मंडलपइट्टिाए तुह रामने पहरणादृट्टे आयासमंडि, पायालमंडि सिद्धमंडि, जीयरिण मंडि सव्वमुहमंडि कज्जलं पडउ स्वाहा ।।
अदृश्यगुटिका चित वह्निदग्ध भूतद्र मय शाखामषों समाहृत्य । अंकोल्लतलसूतककृष्णबिडाली जरायुश्च ॥२३।।
[ संस्कृत टीका ]-'चितवह्निदग्धभूत मयशाखामी' चिप्ताग्निज्वलितकलिद्र मदक्षिण दिग्भवशाखा जनितमषीम् । 'समाहृत्य' सम्यगाहृत्य । 'प्रोल्लतलं' अकोल्लबीजोद्मवतैलं । 'सूतकम्' पारदरसम् । 'कृष्णबिडालोजरायुश्च' कृष्णमार्जारी जरायुमपि ॥२३॥
[हिन्दी टीका]-चिता की अग्नि से जले हुए बहेड़े के बभ को दक्षिण दिशा
१. हुं फट घे घे स्वाहा इति ख पाठः ।