________________
(१४ ) युग्मम् । कि विशिष्टम् ? 'त्रिषु वर्णवन्यतम' ब्राह्मषक्षत्रियवैश्यानां मध्येसत्कन्यकापुगलम् प्राप्य, तवेकम् । पुनः कथम्भूतम् ? 'स्नातम्' कृतस्नानम् 'धवलाम्बरोपेतम्' श्वेतवस्त्रपरिधानान्धितम् ॥१६॥
[हिन्दी टीका] -उस कुम्भ पर दर्पण को स्थापन कर, उस कुम्भ के समीप में एक ही वर्ग से उत्पन्न ब्राह्मण, क्षत्रिय, वैश्य इन तीनो वर्गों में से कोई भी एक वर्ग में उत्पन्न हुई दो कन्याओं को स्नान करा कर श्वेत वस्त्र पहिनावे १६॥
अभ्यर्च्य गन्धतन्दुलनिवेद्यकुसुमादिभिस्ततः कलशम् । दत्वा ताम्बूलादीन् आदर्श दर्शयेत् ताभ्याम् ॥१७॥
[संस्कृत टोका]-'अभ्यच्य' सम्यग् अर्चयित्वा। कः? 'गन्धतन्दुल निवेद्यकुसुमादिभिः' गन्धाक्षतवर पुष्प घोपधूपाद्यष्टविधार्चन द्रव्यैः । 'ततः' तस्मात् । 'कलशं' पूर्णकुम्भम् । 'दत्वा ताम्बूलादोन ताम्बूलगन्धाक्षतकुसुमादीन् दत्वा । 'प्रादर्श दर्शयेत्' । 'ताभ्याम' कुमारिकाभ्याम ॥१७॥
[हिन्दी टीका]-किर भली प्रकार गन्धाक्षत पुष्पादिक से उस कलश को पूजा कर उन कन्याओं को पान आदि पदार्थों को देकर दर्पग्ग दिखावे ।।१७।।
मन्त्रं प्रपठंस्तिष्ठेत् कुमारिकायुगलक तथा पृच्छेत् । एष्टं श्रुतं च कथयति रूपं वचनं च मुकुरान्ते ॥१८।।
[संस्कृत टोका]-'मन्त्रं प्रपठन्' मन्त्रं उच्चारयन् । 'तिष्ठेत् निवसेत् । 'कुमारिका युगलकम' कन्यकायुगलम् । तथा' तेन प्रकारेण । 'पृच्छेत्' प्रश्नं कुर्वीत । 'दृष्टं श्रुतं च कथयति' यद् रष्टं यच्च तं तत्सर्व कथयति । 'रूपं वचनं च मुकरान्ते' आदर्श यद् दृष्टं रूपं यच्छ तं वचतं तत्कथयति । इति दपरणावतारः ॥१८॥
[हिन्दी टीका]-उसके बाद मंत्रवादी मंत्र को जपता हुआ उन दोनों कन्याओं से पूछे । वे दोनों कन्याए दर्पण में रूप और सुने हुए वचन को ठीक-ठीक कहेगी ।।१८।।
दीपक निमित्त सुन्दरी यंत्र इदानी दीपनिषद्या कथ्यतेअष्ट सहस्त्रैर्जाती पुष्पैः श्री वीरनाथ जिनपुरतः । जस्ते सुन्दरदेयो सिद्धयति मन्त्रेण सद्भक्त्या ॥१६॥