________________
{ १३६ ) शशिमण्डलवत् सौम्यं तन्मन्त्रमनुस्मरन् स्थपं तिष्ठेत् । प्रादर्श वीक्ष्यमाणं कुमारिकायुगलकं पृच्छेत् ॥६॥
[संस्कृत टीका]-'शशिमण्डलवत् सोम्यम्' चन्द्रमण्डलवत्सौम्यरूपम् । 'तन्मन्त्रम्' वक्ष्यमाणमन्त्रम्। 'अनुस्मरन् स्वयं तिष्ठेत्' मन्त्रवाद्यात्मना तिष्ठेत् । प्रादर्शयोक्ष्यमाणं कुमारिका युगल कम्' कन्यकायुगलम् । 'पृच्छेत्' प्रष्टव्यम् ॥६॥
[हिन्दी टीका]-मंत्रवादी आगे कहे अनुसार चन्द्र मंडल जैसे निर्मल मंत्र को जपता हुअा, स्वयं बैठकर दर्पण में देखती हुई उन दोनों कन्याओ को पूंछे ।।६।।
यद् दृष्टं येच्छ तं ताभ्यां तत्र रूपं वचो यथा । खङ्गाङ्ग ष्ठे जलादर्श तत् सत्यं नान्यथा भवेत् ।।७॥
[संस्कृत टोका]-'यद् दृष्टम् यत् तत्र दृष्टम् । 'यच्छ तम् यत् तत्र श्रुतम्। 'ताभ्याम्' कुमारिकाभ्याम् । 'तत्र' मुकुरादि निमित्त । 'रूपं वचो यथा' येन प्रकारेण दृष्टं रूपम्, प्राकरिणतं वचनम् । क्व? 'खङ्गाङ्ग ष्टजलादर्श' खनाङ्ग ष्टनिमित्ते, जलपूर्ण कलशे, दर्पण निमित्त । 'तत् सत्यम्' यद् दृष्ट म्, यत् तं तत् सर्व तथ्यम् । 'नान्यथा भवेत्' अन्य प्रकारेणासत्यं किमपि न भवति ॥७॥
[हिन्दी टीका]-जंसा-जैसा देखा, जैसा-जैसा सुना, वैसा ही उन दोनों कन्याएँ कहेगी, वह पूर्ण सत्य ही होगा, खङ्ग, अंगुष्ठ, जल, दर्पण, आदि में देखा हुना सत्य होगा, अन्यथा नहीं हो सकता है ।।७।।
सर्परगाङ्ग ठ दीपादि निमित्तमवलोकयेत् । सिध्यत्यष्ट सहस्त्रेण मन्त्रो जाप्येन मन्त्रिणाम् ॥८॥
| संस्कृत टीका] -'दर्पणाङ्ग ष्ठदीपादि निमित्त अवलोकयेत्' निरीक्षेत् । 'सिध्यति' सिद्धि प्राप्नोति । 'अष्टसहस्त्रेरण' सहस्त्राष्ट केन । कोऽसौ ? 'मन्त्रः' वक्ष्यमारणमन्त्रः । 'जाप्येन' जपनेन । केषाम् ? 'मन्त्रिणाम्' मन्त्रवादिनाम् ॥८॥
मन्त्रोद्धार :-उँ नमो मेरु महामेरु, उ नमो गौरी महागौरी, उनमः काली महाकाली, उइन्द्रे महाइन्द्र, उजये महाजये, उ नमो विजये महाविजये, ॐ नमः पण्णसमरिण, प्रयतर अवतर देवी अवतर अवतर स्वाहा ।
१. यत् थ तं इति ख पाठः । २. ह्रीं स्वाहा इति व पाठः ।