________________
संस्नाप्य ततः प्रातर्दत्वा ताभ्यामथ प्रसूनादीन् । भूम्यामपतितगोमय सम्मानितभूतले स्थित्वा ।।३।।
[संस्कृत टोका]-'संस्नाप्य' सम्यक्स्नपयित्वा । 'ततः' स्नानानन्तरम् । 'प्रातः' प्रभात समये । दत्वा ताभ्याम्' कुमारोभ्याम् । 'प्रथ' पश्चात् । 'प्रसूनावीन्' पुष्पाक्षतानुलेपनादीन् । 'भूम्याम्' पृथिव्याम् । 'अपतितम्' न पतितम् । 'गोमयं' शकृत्। 'सम्माजित भूतले' तेन गोशकृता सम्यग्माजित भूतले । “स्थित्वा उषित्वा ॥३॥
[हिन्दी टीका]-उसके बाद उन दोनों कन्याओं को स्नान करावे, पृथ्वी पर न पड़े हुए गोबर से स्थान का लेप करके उस स्थान पर खड़ा होकर उन कन्याओं को पुष्पादिक देवे ।।३।।
चतुरस्त्रमण्डलस्थं कलशं गन्धोदकेन परिपूर्णम् ।। तस्योपर्यादर्श निवेशयेत् पश्चिमाभिमुखम् ॥४॥
[संस्कृत टीका]-'चतुरस्त्रमण्डलस्थम्' समचतुरस्त्रमण्डलमध्यस्थितम् । कं तम् ? कलशम्' घटम् । कथम्भूतम्? 'गन्धोदकेन परिपूर्णम्' सुगन्धद्रव्यान्वितोदकेन परिपूर्णम् । 'तस्योपरि' तत्पूर्णकुम्भस्योपरि । प्रादर्श दर्पणम् । निवेशयेत् स्थापयेत् । कथम् ? पश्चिमाभिमुखम्' प्रतीच्यभिमुखम् ॥४॥
[हिन्दी टीका-फिर चौकोर एक मंडल बनावे, उस मंडल पर कलश स्थापन करे तदनन्तर मुगन्धि जल से कलश को भर दे, उस कलश पर एक दर्पण स्थापन करे, उसका पश्चिम दिशा की तरफ मुंह करे ।।४।।
तदभिमुखे प्राक्कल्पितकुमारिकायुगलमथ निवेश्य ततः । तद् हृदये जल्लू कारं विचिन्तयेत् प्रणयसम्पुटितम् ॥५॥
[संस्कत टोका]-'अथ' पश्चात् । 'तवभिमुखे तदर्परभिमुखे । 'प्राककल्पित कुमारिकायुगलम्' पूर्व स्नानादिसङ्कल्पित कन्याया युग्मम् । 'निवेश्य' तन्मण्डले संस्थाप्य । 'ततः पश्चात् । तदहृदये' तत्कुमारिका युगल हृदये। 'ब्लू कारं' ब्लूमिति बोजाक्षरम् । विचिन्तयेत्' विशेषेण ध्यायेत् । कथम् ? 'प्रणवसम्पुटितम्' उंकारसम्पुटगतं । उन्लू उइत्योंकार सम्पुटितम् ॥५॥
[हिन्दी टीका-उसके बाद दर्पणभिमुख होकर उन दोनों कन्याओं को मंडल में बिठावे, और उन दोनों कन्यानों के हृदय पर ब्लू कार बीजाक्षर का ध्यान करे, कैसे करे? ॐ प्रणव सहित करे, याने ॐ ब्लू का ध्यान करे ।।५।।