________________
( १३४ )
श्रष्टमो दर्पणादि निमित्त परिच्छेदः
सिध्यति सहल जाये दशगुरिणतैः प्रणवपूर्व होमान्तः । दर्पण निमित्त मन्त्रश्चले चुले चूले प्रभतिनोच्चार्यः ॥ १ ॥
[ संस्कृत टीका ] - सिद्धयति' सिद्धि प्राप्नोति । कैः ? 'सहस्र जाप्ये:' । कथम्भूतैः ? 'दशगुणितैः' दशसहस्त्रेरित्यभिप्रायः । पुनः कथम्भूतैः ? प्रणव पूर्व मान्तः' उकार पूर्व स्वाहा शब्दान्त्यैः । 'दर्पणनिमित्तमन्त्रः ' प्रादर्श निमित्त मन्त्रः उच्चार्थः || १ ||
मन्त्रोद्वार : - ॐ चले चूले चूडे (ले) कुमारिकयोरङ्ग प्रविश्य यथा भूतं यथाभाव्यं यथासत्यं मा विलम्बय ममाशां पूरय पूरय स्वाहा ॥
[ हिन्दी टीका ] - दर्प निमित के मंत्र का दश हजार जाप्य करने से मंत्र सिद्ध होता है, दशांश होम आहुति मंत्र की अवश्य देनी चाहिये || १॥
मंत्र :- ॐ चल चूले चूडे (ले) कुमारिकयोरङ्गप्रविश्य यथाभूतं यथा भाव्यं यथा सत्यं मां विलम्बव ममाशां पूरय-पूरय स्वाहा ।
नोट :-यही दोनों मूल संस्कृत की प्रति में मंत्र है, किन्तु साराभाई नबाब के यहां से प्रकाशित प्रति में कहीं-कहीं अंतर है ( दर्शय दर्शय भगवति ) इतने शब्दों का अंतर है। सूरत वाली प्रति भवति दर्शय दर्शय भगवति, आदि लिखा है । सप्तवाराभिमन्त्रित गोदुग्धं पाययेत् कुमारिकयोः । सप्तवत्सारयोः ॥२॥
ब्राह्मण कुलप्रसुत्योस्तयोर्द्वयोः
[ संस्कृत टीका ] - 'सप्तवाराभिमन्त्रितम्' कथितमन्त्रेण सप्तवाराभिमन्त्रितम् । किम् ? 'गोदुग्धम्' गोक्षीरम् | 'पाययेत्' पानं कारयेत् । कुमारिकयोः ' कन्ययोः । किविशिष्टयोः ? 'ब्राह्मरण कुलप्रसृत्योः' विप्रवंश सज्जातयोः । पुनः कथम्भूतयोः ? 'सत्तवत्सरयोः' सप्तवार्षिकयोः । 'तयोद्वयोः' उभयोः ||२||
[ हिन्दी टीका ] - दो ब्राह्मणकुल में उत्पन्न होने वाली सात वर्ष की कन्याओं को उपरोक्तक मंत्र से गाय के दूध को सात बार मंत्रित करके पिलावे || २ ||
१. दर्शय दर्शय भगवती इति ख पाठः ।