________________
( १२६ ) व्यान करने से स्त्री मोहित होती है, उससे विपरीत उन्हीं पांच बाणों को पांव की तरफ से प्रारंभ कर मस्तक तक ध्यान करने से स्त्री को द्रवित करता है। इस प्रकार विधि कही ।।२६।।
दद्यात् ताम्बूलगन्धादीन् स्मरबाणाभिमन्त्रितान् । क्षालयेदात्म बक्त्रं च स स्त्रीणां मन्मथो भवेत् ।।३०॥
[संस्कृत टोका]-'दद्यात्' ददातु । कान् ? 'ताम्बूल गन्धावीन्' तांबूल श्रीखण्ड गन्ध पुष्पफलादीन् । कथम्भूताम् ? 'स्मरबारणाभि मन्त्रितान्' कामबाण मन्त्रोणाभिमन्त्रितान् । न केवलं ताम्बूलादीन्येण दीयन्ते 'क्षालयेदात्म वकां च तन्मन्त्रोणोदकमभिमन्य स्ववदनं प्रक्षालयेच्च । 'सः' एवं विधः पुरुषः । 'स्त्रीणाम्' वनितानाम् । 'मन्मयः' कामदेवो भवेत् ।
तत्पुष्पाभिमन्त्रण मन्त्रोद्धार:-उँ द्रां प्री क्ली ब्लू सः ह्रस्क्ली ऐ नित्यक्लिन्ने' मदद्रवे ! मदनातुरे ! सर्वजनं मम वश्यं कुरु कुरु वषट् ॥३०॥
[हिन्दी टीका]-इन पांच बारग मंत्र से पान, गंध, पुष्प, फलादिक मंत्रित कर इष्ट स्त्री को देवे, सिर्फ देवे ही नहीं किन्तु मंत्र से मंत्रित किये हुए पानी से साधक स्नान करे तो, वह पुरुष स्त्रियों के लिये कामदेव के समान हो जाता है ।।३०।।
फलपुष्पादिक को मंत्रित करने का मंत्र :-ॐ द्राँ द्रीं क्लीं ब्लू सः ह्रक्ली ऐ नित्य क्लिन्ने मदद्रवे मदनातुरे सर्वजनं मम वश्यं कुरु २ वषट् ।।
विचिन्तयेदेव लपिण्डमेकं सिन्दूरवणं वनितावराङ्ग । तद् द्रावणं दृष्टि निपात मात्रात् स्कर्यगर सप्तदिनानि मध्ये ॥३१॥
(संस्कृत टोका]-'विश्चिन्तयेत्' विशेषेण चिन्तयेत् । कम् ? 'एव लपिण्डमेकम्' क्लेकारमेकम् । कथम्भूतम् ? 'सिन्दूरवर्ण सिन्दूरसदृशवर्णम् । क्व ? 'वनितावराङ्ग' स्त्रीणां योनौ । 'तद् द्रावरगं' तच्चिन्तनं द्रावणं करोति । कस्मात् ? 'दृष्टिनिपातमात्रात्' ध्यानक दृष्टितिनपातमात्रात् । न केवलं द्वावं मोहं च करोति, स्त्र्याकर्यरगं३ सप्तदिनानि मध्ये सप्तदिनानां मध्ये स्त्र्याकर्षणं करोति ॥३१॥
१. हो" इति ख पाठः। २. सप्ताहतोऽप्यानयनं करोति । क पाठः । ३. 'सप्ताहतोऽप्यानयनं करोति' सप्तदिवसानां मध्ये व्याकर्षणं करोति । क पाठः ।