________________
पुरागिलेखनीयानि । 'दिक्षु त्रिषु' तन्मण्डलत्रिदिशासु 'मन्त्रं वक्ष्यमारणमन्त्रम् । कस्याः ? 'अम्बिकायाः' अम्बिकायक्षिदेच्याः । 'बहिः' तन्मात्रेबाह्म 'वह्निमरूत्पुर' अग्निमण्डल वायुमण्डलां च ।।२।।
अम्बिका मन्त्रोद्धार :
ॐ नमो भगवति! अम्बिके! अम्बालिके! यक्षिदेवि यो ब्लं ह स्क्ली ब्लं हसौः१ र र र रां रां नित्यक्लिन्ने । मदनद्रवे । मवनातुरे! ह्रीका अमुक मम वश्यावृष्टि कुरु कुरु सवौषट् ॥
[हिन्दी टीका] :-उसके बाद प्रथम मण्डल के कोरणो पर रं लिखे, द्वितीय मण्डल के तीनों कोरणों पर को लिखे, तृतीय मंडल के तीनो कोगों पर ह्रीं लिखे, उसी प्रकार प्रागे ब्लू लिखे और आगे इस्ल्को लिखे, उसके बाद ह सौं लिखे, तदनन्तर तीनो ही दिशानों में अम्बिका देविका मंत्र लिखे, उसके बाद अग्निमंडल और वायु मण्डल लिखे ।
___ मन्त्रोद्धार :-ॐ नमो भगवति (अम्बे, अम्बाले, अम्बिके) अंबिके अंबालिके यक्ष देवि यू यॉ ब्ल हल्की ब्लूह सी र: र: र: रः रां रां नित्ये, क्लिन्ने मदद्रवे मदनातुरे ह्रीं क्रों अमुकी मम वश्यावृष्टि कुरु कुरु संवौषट् ।।२।।
इष्टाङ्गनाकर्षणमाहुराद्या धत्त रतान्बूल विषादि लेख्यम् । यन्त्रं पटे खापरताम्रपत्रे दिनत्रये दीपशिखाग्नितप्तम् ॥३॥
[संस्कृत टोका]-'इष्टाङ्गनाकर्षणम्' इष्टप्रमदाजनाकृष्टिम् । 'पाहः' अवन्ति । के ? 'प्राद्याः' पूर्वाचार्याः । कम् ? 'यन्त्रम्' किविशिष्टम् ? 'धत्तुरताम्बूलविषादिलेल्यम्' उन्मत्तरसः तन्मुखताम्बूलरसः विष' शृङ्गोविर्ष आदिशवाद उद्गर्तनादिभिः 'लेल्यम्' इत्यादि द्रव्य लेखनीयम् । 'यन्त्रम् कथितयन्त्रम् । क्व ? 'पटे' वस्त्रे । 'खपरे' नूतन खपरे । 'ताम्रपत्रे शुल्वपत्रे । 'दिन त्रये' त्रिदिने । 'दीपशिखाग्नि तप्तम्' प्रदीप शिखा ज्वालातप्तम् ॥३॥
१. रः रः रः रःरोरा इति व पाठः । २. मदद्रव इलिख पाठः । ३. प्राकृष्टिमिष्टप्रमदाजनानां करोति यन्त्र खबिराग्नितप्तम् |
इति श्लोकार्डमषिक दीपशिखाग्नितप्तमित्यस्यानम्तरं पश्यते ग पुस्तके । तट्टीकाऽपि दृश्यते । सा यथा :प्राकृष्टि' । कासाम् ? 'इष्टप्रमदाजनाना' स्वकीयेप्सितानामङ्गनानाम् । 'करोति' करते । फितत् ? 'यन्त्रं' एतत् कथितयन्त्रम् । किविशिस्टम् ? खदिरकाठङ्गारतप्तम् ॥