________________
( 58 )
षष्ठोऽङगनाकर्षण परिच्छेदः
द्विरेषयुक्त लिख मान्तयुग्म षष्ठस्थरोकारयुक्त सबिन्दु | स्वरावृत पञ्च पुराणि वह्न रेफात् क्रमात् क्रोमथ ह्नीं च कोणे ।। १ ।।
[ संस्कृत टीका ] - 'द्वरेफयुक्त' रेफद्वय संयुक्तम् 'लिख' लेखय कितत् ? 'मान्तयुग्मम्' मकारस्यान्तो मान्तो यकारः, तस्य युग्ममिति यकारयुगलम् । किविशिष्टम् ? ' षष्ठस्वरौकार युतम्' षष्ठस्वरश्च श्रौकारश्च पष्ठस्वरौकारों ताभ्यां युत षष्ठस्वरौकारयुतम्, ककारः -- श्रकारसंयुतम् । पुन्नः कथम्भूतम् ? 'सबिन्दु' प्रनुस्वारे संयुक्तम् । एवं यूँ यौं । पुनरपि कथम्भूतम् ? स्वरावृतम्' तब्दीजबहिः प्रदेशे षोडशकलभिरावेष्टयम् | पञ्चपुराणि बह्न : आवृतकलावेष्टनवहिः प्रदेशे पञ्चवह्निपुराणि । 'रेफात् क्रमात् क्रोमथ ह्रीं" च कोरपे' रेफाक्षर सकाशाद् यथानुक्रमेण कोमत्यक्षरम् । 'अथ' को कारादनन्तरम् । 'ह्रीं' होमिति बीजम् । 'च' समुच्चये कोणे ॥१॥
क्य ?
[हिन्दी टीका ] - दो रेफ से युक्त छट्ठा स्वर उकार और श्रीकार युक्त अनुस्वार सहित दो यकार लिखना, यानी यूँ और माँ को लिखना, फिर इस बीज के बाहरी भाग में सोलह स्वरों को लिखे तदनंतर उसके बाहरी भाग में पांच अग्निपुर का लेखन करे, पांच अग्निपुर के प्रथम मंडल के तीनों कोनों में क्रौं और ह्रीं बीज को अनुक्रम से लिखे ||१||
क्लौं काररुद्ध च तथा ह्रसक्ली ब्लू काररुद्ध च ह सौस्तथैव । क्रमेण दिक्षु त्रिषु चाम्बिकाया यन्त्रं बहिर्वह्निमरुत्पुरं च ॥२॥
[ संस्कृत टीका ] - 'क्लो काररुद्ध' च' क्लोंकारद्वितयरुद्धम् । 'तथा ह् स्वली" तथा पूर्वोक्ताक्षर विधानेन ह, स्वलों इति बीजाक्षरम् । ब्लू कार रुद्ध ं च ब्लूकारयुगलरुद्ध च । 'हसो तथैव' हसौं इति बीजाक्षरम् 'क्रमेण' प्रथम मण्डलकोणत्रये ह्रीं" इति बीजम, द्वितीय मण्डल कोरणत्रये कों इति बीजम, तृतीय मण्डल को रणत्रये ह्रीँ इति बीजम, चतुर्थ मण्डल कोणत्रये क्लै काररुद्ध ह्स्क्लो इति बीजम, पञ्चम मण्डल कोणत्रये ब्लू काररुद्ध ह सौ इति बीजम, एवमनेन क्रमेणवह्निपञ्च
१. ब्लेकार इति ख पाठः ।