________________
६४ ]
[ शास्त्रवार्ता स्त० ६ श्लो० ५
निर्वेदो भववैराग्यं दुःखदौर्गत्यगहने कारागारे वसतस्तद्दुःखप्रतिकाराऽशक्तावपि तद्दुःखद्वेषलक्षणम्, तत्कृतभच सुखेच्छाविच्छेदलक्षणं वा ममत्वराहित्यम् । तदुक्तम् [श्रा०प्र०५७]
"" नारय-तिरिअ-नरा- उमरभवेसु निच्वेअओ वसह दुक्खं । aarपरलोअमग्गो ममत्तविसवेगरहिओ अ ॥ १ ॥" अन्ये तु संवेग - निवेदयोरर्थविपर्ययमाहुः - 'संवेगो =भव विरागः, निर्वेदो = मोक्षा मिलापः ' इति । अनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा, पक्षपाते तु करुणा स्वपुत्रादौ व्याघ्रादीनामध्यस्त्येव । सा च द्रव्यतो भावसथ भवति । द्रव्यतः सत्यां शक्तौ दुःखप्रतिकारेण, भावत आर्द्रहृदयत्वेन । तदाह - [ श्र० प्र०५८ ]
66%.
"दरण पाणिणिवहं भीमे भवसायरम्मि दुक्खतं । असिओपं दुहा व सामत्थओ कुणइ || १ ||"
463
आस्तिकथं तच्चान्तरश्रवणेऽपि जिनोक्ततस्त्वविषये निराकाङ्क्षप्रतिपत्तिः । तदाह - [ श्रा०प्र०५६ ] 'मन तमेव सच्चं णीसंकं जं जिणेहि पद्मतं । सुपरिणामोसम्मं कखावित्तिआरहिओ ॥ १ ॥
अपरे तु “मिश्रयाभिनिवेशोपशमः शमः, संवेगः - संसारभयम्, निर्वेदी- विपयेष्वनभिष्वङ्गः, अनुकम्पा = आत्मवत् सर्वसत्वेषु सुख-दुखयोः प्रिया-प्रियत्त्र-दर्शनेन परपीडापरिहारेच्छा, आस्तिक्यम्=मगवदुक्तसूक्ष्मातीन्द्रियमावेव संभावनाविपक्षः सद्भावपरिणामः" इत्याहुरिति
मयं विभावनीयम् ॥ ५ ॥
[ सम्यग् दर्शन के अभित्र्यंजक शमादि लक्षण ] परिणाम के पाँच व्यञ्जक हैं- राम, संवेग, निवेंद्र, अनुकम्पा दर्शनरूप शुभ आत्मा के सम्यग और आस्तिक्य । शम का अर्थ है - अनन्त अनुबन्धवाले क्रूर कर्मों का अनुवय, यह शम प्रकृति यानी स्वभाव से अथवा कषायपरिणाम के कटुफल के अवलोकन से उत्पन्न होता है। जैसा कि कहा गया है। अपने कि प्रकृति से अथवा कर्मों के अशुभ परिणाम के ज्ञान से उपशम होता है, उपशय प्राप्त पुरुष अपराधी पर भी कभी कुपित नहीं होता ।
१. नारक - तिर्यग्वरा - उमरभवेषु निर्वेदतो वसति दुःखम् । अकृतपरलोकमार्गो ममत्व विषवंगरहितश्च ॥ १ ॥ २. दृष्ट्वा प्राणिनिवत् भीभे संसारसागरे दुःखायमानम् । अविशेषतोऽनुकम्पां द्विधापि सामर्थ्यतः करोति ।। १ ।। ३. मन्यते तदेव सत्यं निःशङ्कं यज्जिनैः प्रज्ञप्तम् ।
शुभपरिणामः सम्यवत्वं काङक्षादिविधातसिकारहितः ॥ १ ।।