________________
४२
[ शास्त्रबार्ता स्त० ६ श्लो. ४
अथ तनुमहतामपि दुस्त्यजा ननु तदर्थमपीह जिक्रिया। इति ततो महतां न पथक्षतिर्भवति यदलतः सकला स्थितिः ॥ १ ॥ श्रुणु गुणान् वहतो सुकृतस्पृशा किमुपधेर्चत दुस्त्यजताऽपि न १ ।
अभिनिवेशमपास्य विमृश्यतामिदमुदीरितमुज्ज्वलभावतः ।। २ ॥ दीर्घदेहस्थितेदेतोराहारो दुस्त्यजो यथा । तथोपकरणं, धाष्टर्थ मुभयत्र समोक्तिकम् ॥ ३ ॥ झुत्पीडितातिध्यानस्य यथा बशनमौषधम् । तथा शीतादिभीतानामपि वस्त्रादिसेवनम् ॥ ४॥
'कामिनी विग्हसंभवदृष्टध्यानसंततिमपासितुमेवम् । कामिनीमपि न किं कमनीयाँ स्वीकृरुध्वमिति चेत् ? सममेतत् ॥ ५ ॥ अन्यथा पलसुजो न कुतः स्युदिक्पटा उचितपिण्डभुजश्चेत् । प्रत्युत्त प्रकटतामसवृत्तेर्भावनं तत इहापि समानम् ॥ ६ ॥ सङ्गमङ्ग ! समवाप्य तरुण्याः कस्य नाम न मनः कलुपं स्यात् ।। निर्मलान्यपि जलानि न कि स्युः पङ्कसंकरवशाद् मलिनानि १ ॥ ७ ॥ व्याधयोऽरसवो विषयल्ल्योऽभूमिका अशनयोऽगगनोत्थाः ।
मूर्तिमत्य इव मारणविद्याः किं न ता निर्गादताः श्रुतवृद्धः १ ॥ ८ ॥ तस्माद् विहिताहारवद् विहितस्योपकरणस्यापि दुनिहति-शुभध्यानोत्पत्तिहेतुत्वाद् युक्तं यतीनां तत्परिशीलनम् । विधिश्चात्र-"तिहिं ठाणेहि यत्थं घरेज्जा, हिरिवत्तियं दुर्गछायत्तियं, परीसहबत्तियं" [ स्था० ३-३-१७१ ] । तथा--
[आहारवत् वस्त्रादिउपकरण दुस्त्यज ] व्याख्याकार ने आठ पद्यों द्वारा इस वर्धा का उपसंहार किया है । पद्यों का प्रर्ष कमश इस प्रकार है:
दिगम्बरों को प्रोर से यदि यह कहा जाय कि-'शरीर महान मुनियों के लिये मी दुस्स्या है अतः शरीररक्षार्थ भोजन करना मुनियों को भी आवश्यक है। भोजन करने से महान् मुनियों को मार्गभ्रश का दोष नहीं हो सकता, क्योंकि धर्म और अध्यात्म की सम्पूर्ण स्थिति शरीर पर ही प्राश्रित है, और शरीर का अस्तित्व भोजन पर निर्भर है।'-इस कथन के उत्तर में यह कहा जा सकता है कि उक्त बात कहने वालों को यह बात भी सुननी चाहिये कि जैसे महान् मुनियों को शरीर
के विभिः स्थानैर्वस्यं धारयेत् , होप्रत्ययम् , जुगुप्साप्रत्ययम् , परीषहप्रत्ययम् ।