________________
[ शास्त्रवार्ता स्त० ६ श्लो०३
ननु प्रधानादेनित्यस्यैकस्य सहकार्यपेक्षाऽभावेऽपि प्रवाहेणैव कर्मणोऽनादित्वात् कस्यचित् कर्मणः स्वभावतस्तथापरिणस्यमानस्योपादानात् तथापरिणत्यादिकं न दुर्घटम् , इत्यत आहमूल-तस्यैच चित्ररूपत्वात्तत्तथेति न युज्यते ।
उत्कृष्टाद्या स्थितिस्तस्य यजातानेकशः किल ।। ३ ।। 'तस्यैव अधिकृतस्यव कर्मणः चित्ररूपत्वात् विचित्रस्वभावात् तत् परिणत्यादिकम् , तथा-कादाचित्क्रम्' इति न युज्यते-न घटते, यत् यस्मात् तस्य-कर्यणः उस्कृष्टाद्या उत्कृष्टा ग्रन्थ्यवाप्त्यवच्छिन्नाऽपकर्षवती च स्थितिः अनेकशः बहुवारम् जाता, 'किल' इत्याप्तवचनमेतत् ।
तथा चाऽपकृष्टस्थितिकादिस्वभाववतः कर्मणो मोनोपायजननपरिणतिशालित्वेऽभव्यादीनामपि तल्लाभप्रसङ्गः, तेषामपि तीर्थकरादिविभूति दृष्टा ग्रन्थ्यवाप्तौ श्रतसामायिकलाभवणात । किश्व, एवं दर्शनादेः स्वभावनितत्वेन मोक्षः पुरुषकृतिसाध्यो न स्यादिति पर प्रत्युक्तं तदानुष्ठानयथ्य स्वयमप्यनिवारितम् । अपि च, प्रथम निगुणस्यैव सतो गुणावाप्तावग्रेऽपि कि गुणापेक्षया ? । अपि च, सर्वमुक्तिसिद्धान्तो नास्ति जैनानाम् । तदभावे चाऽयोम्यत्वशङ्कया कथं मोक्षोपाये प्रेक्षावां निराकुलप्रवृत्त्युपपत्तिः । न च शम-दम-भोगानभिषङ्गादिना मुमुक्षचिन तच्छानिवृत्तिः, शमादिमत्त्वनिश्चयानन्तरं प्रवृत्तिः, प्रवृत्त्युनरं च शमादिसंपत्चिरित्यन्योन्याश्रयात् । एतेन 'शमादिमन्वेन योग्यता' इत्यपि प्रत्युक्तम् , भव्यस्वजातिभेदोपगमविरोधाच्चेत्याग्रहनीयम् ॥३॥ कर्मादि अनादि है तथा उसे अपनी परिणति आदि में अन्य को अपेक्षा नहीं है, प्रत एवं उसकी परिणति मादि भी कादाचिस्क नहीं हो सकती, किन्तु उसे वह भी सार्यदिक ही होना चाहिये ।।२।।
[मोक्षोपाय कर्मपरिणतिसापेक्ष- इस आशंका का निरसन ] तीसरी कारिका में इस कथन को अयुक्त बताया गया है कि-"मोक्षोपाय की उत्पत्ति में प्रधान के विवतं की अपेक्षा मानने पर तो जक्त दोष अवश्य हो सकता है, क्योंकि प्रधानवाद में प्रधान एक और नित्य होने से उसके विवर्त को सहकारी की अपेक्षा सम्भव नहीं है किन्तु मोक्षोपाय को कर्मपरिणतिसापेक्ष मानने पर उक्त दोष नहीं हो सकता क्योंकि कर्म व्यक्तिरूप में अनादि न होकर प्रवाहरूप में अनादि होता है, अतः यह सम्भव हो सकता है कि कर्मप्रवाह का घटक कोई कर्म-विशेष हो ऐसा होता है जो स्वभावत: मोक्षोपाय का जनन करने योग्य परिरगति को प्राप्त होता है। इसलिये कर्मविशेष को मोक्षोपायजनक परिणति के सर्वदा सर्वसुलभ न होने से उससे साध्य मोक्षोपाय भी सर्वदा सर्वसुलभ नहीं होता।"