________________
२]
मूलम् -3
- अत्राप्यभिदधत्यन्ये सर्वज्ञो नैव विद्यते । तयाभावादिति न्यायानुसारिणः ॥ १ ॥
[ शाखार्त्ता० १०/१-२
अत्रापि निरूपितसम्यगुपायक्रमे मोक्षवादेऽपि अभिदधति वदन्ति अन्ये मीमांसकाः यदुत 'सर्वज्ञो नैव विद्यते । कुतः ? इत्याह तद् ग्राहकप्रमाभावात् = सर्वज्ञसाधक - प्रमाणाभावात् । 'इति' प्रतिज्ञा तहेतुसमाप्त्यर्थः । किभूता अन्ये ? इत्याह न्यायानुसारिण: = वक्ष्यमाणत त्रिमात्रपराः ।। १ ।।
[ सर्वज्ञसिद्धिविरोधी पूर्वपक्षवार्त्ता ]
'ज्ञानयोग से कर्मक्षय द्वारा सर्वेश की मुक्ति होती है' ऐसा 'जन विज्ञानों का कथन सज्ञ का अभाव होने से युक्तिसंगत नहीं है इस पराभिमत विषय को आध कारिका में प्रस्तुत किया गया है । कारिका का अर्थ इस प्रकार है
-
यद्यपि मोक्षप्राप्ति के उपायों का सम्यक् प्रतिपादन कर के मोक्षवाद को सुप्रतिष्ठित कर दिया गया है, तथापि मीमांसक आदि अन्य विद्वान् अग्रिम तर्कों में आग्रहग्रस्त होकर मोक्षवाद की पूर्वोक्त स्थापना के प्रतिपक्ष में खड़े होकर यह कहते हैं कि सर्वज्ञ की सत्ता नहीं है, क्योंकि सर्वज्ञ का साधक कोई प्रमाण नहीं है। कारिका में आये 'इति' शब्द द्वारा यह सूचित किया गया है कि लर्षज्ञसाधक प्रमाण कर अभाव सर्वज्ञ कं अभाव का साधन करने में पूर्णतया समर्थ है, उसके लिए अन्य हेतु की अपेक्षा नहीं है || १ || तग्राहकप्रमाणसामान्याभावे तद्विशेषाभावं हेतुं विवेचयन्नाह
मूलम् - प्रत्यक्षेण प्रमाणेन सर्वज्ञो नैव गृह्यते ।
लिङ्गमप्यविनाभावि तेन किञ्चित् न दृश्यते ॥ २ ॥
प्रत्यक्षेण प्रमाणेन नैव सर्वज्ञो गृह्यते, तद्धि प्रतिनियतासन्नरूप दिगोचरचारित्वेन परसंतानवतिसंवेदनमात्रेऽप्यशक्तम्, किं पुनरनन्तातीतानागत- वर्तमान- सूक्ष्मान्तरितादिस्वभाव सकलपदार्थसाक्षात्कारिसंवेदनविशिष्टस्याऽसतः पुरुषविशेषस्य परिच्छेदे !! इति । लिंगमपि किचित् तेन सर्वज्ञेन सह अविनाभावि = निश्चितप्रतिबन्धम् न दृश्यते । नहि तदग्रहे तत्सत्त्वेन सह हेतोः प्रतिबन्धः पक्षधर्मत्वं वा तस्य निश्चतुं शक्यत इति । किञ्च सर्वज्ञोऽनुमानाद विशेषेण साध्यः अविशेषेण वा । आद्ये व्यभिचारः । द्वितीये स्वामीप्सितात्सर्वज्ञाऽसिद्धिः । न च सर्वे पदार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात्, अन्यादिवत्' इति हेतोः सर्वसिद्धिः, सकलपदार्थसाक्षात्कार्येकज्ञानप्रत्यक्षत्वस्य साध्यत्वे दृष्टान्तस्य साध्यवैकल्यात् । प्रतिनियतविषयानेकज्ञाने प्रत्यक्षत्वस्य साध्यत्वे च बाधः सिद्धसाधनं वा । एवं प्रमेयत्वतावपि विकल्प्य दोषो भाव्यः । न च सामान्योपग्रहाद् दोषोद्धारः अतिविलक्षणव्यवत्योरेकसामान्याऽसिद्धेः, अन्यथा ऽतिप्रसङ्गादिति ॥ २ ॥
C
2