________________
स्या० १० टोका एवं हिन्दीविवेचन ]
'नरएसु जाई अइकक्खडाई दुक्खाई परमतिक्खाई। को वाणे ताई जीवंतो वासफोडी वि १ ॥१॥ कक्खडदाई-सामलिअरिसवण--वेअरणि-पहरणसएहिं ! जा जायणा उ पात्रंति नारया तं अहम्मफलं ॥ २॥ तिरिया कसं-कुसा-ऽऽरानियाय--वह-पंध-मारणसएहिं । न वि इहई पावंता परस्थ जड़ णियमिआ हुँता ॥३॥ आजीवसंकिलेसो सुक्खं तुच्छ उवदवा बहुआ। पीपजण सिक्षण विर अमितासो अनाणुले ॥४॥ चारगणिरोह--वह-बंध-रोग-धणहरण--मरणवसणाई । मणसंतावो अयसो विग्गोवणया य माणुस्से ॥ ५ ॥ चितासंतावेहि य दारिद्दरुआहि दुप्पउत्ताहि । लक्ष्ण वि माणुस्सं मरंति केई सुणिधिन्ना ॥ ६॥ देवा वि देवलोए दिवाभरणाणुरं जिसरीरा ।। जं परिवर्डति तत्तो तं दुक्खं दारुणं तेर्सि || ७ ॥ तं सुरक्मिाण विभवं चिंतिय चवणं च देवलोगाओ।
अइबलियं चिय जं न वि फुट्टा सयसकर हिअयं ।। ॥ १. नरकेषु यान्यतिकर्कशानि दुःखानि परमतीक्ष्णानि ।
को वर्णयति तानि जीवन वर्षकोटीरपि? ।। १॥ कर्कशदाह-शाल्मलिक-विषवन-वतरणी-प्रहरणशतः। या यातनाःप्राप्नुवन्ति नारकास्तदधर्मफलम् ।। २॥ तियंञ्चः कशाऽङ कुशा-रानिपात वध-बन्ध मारणशतः । नैवेह प्राप्स्यन् परत्र यदि नियमिता अभविष्यन् ।। ३ ॥ आजीविकासक्लेशः सौख्यं तुच्छमुपद्रवा बहवः । नाच जनसेवनापि चानिष्ट वासश्च मानुपये । ४ ।। चारकनिरोध-वध-बन्ध-रोग-धनहरण-मरणव्यसनानि । मनःसंतापोऽयशोविगोपना न मानृष्ये ।। ५ ।। चिन्तासंतापंश्च दारिद्रयम्भिप्रयुक्ताभिः । लब्ध्वापि मानुष्यं नियन्ते केचित् सुनिविण्णाः ।। ६ ।। देवा अपि देवलोके दिव्याभरणानुरस्जितशरीराः । यत् प्रतिपात ततस्तद् दुःख दारुणं तेषाम् ।। ७ ।। तं सरविमानविभवं चिन्तयित्वा चवनं च देवलोकात। अंतबलितमेव यद् नापि स्पुटति शतशर्करं हृदयम् ।। ८ ।।