________________
१२६
[ शास्त्रमा स्त०७ लो. २१
पगसंगत एक्कार की तसविशेषण के प्रयोग व्यवसाझेद में, एवं सत्तक्रियासंगस एपकार को तत्तक्रिया के अत्यन्तामोगध्यवशेष में शक्ति होती है।
नव्यास्तु-'अत्यन्तायोगव्यवच्छेदो नैवकारार्थः । अत्यन्ताऽयोगो हि न सर्यस्य तज्जातीयस्यायोगवश्वम् , तयवच्छेदस्प सिद्धयसिद्धिपराहतत्वात् । नापि तज्जातीय सर्वप्राध्योगव्यव
छेदः, सरोजं नीलं भवत्येव' इत्यादी बाधात् । किन्रवयोगे रजातीयावच्छिमत्वस्य व्यवच्छेदः । सच तज्जातीयस्य कस्यचिदयोगव्यवछिनत्व पगासन इत्यय मध्यम खेर एक यानिकी देशान्वयित्वेनात्यन्ताऽयोगव्यवच्छेदो गीयते। अयोगव्यवच्छेदस्तु 'ज्ञानमर्थ राकात्ये' इत्यादौ । स पान्वयितावनछेदकाघरछेदेन प्रत्याश्यते, 'शानं रजतं गृहास्येव' 'नरो वेदानधीत एव' श्त्यायप्रयोगात् । नियामकस्तु' क्रियाविशेषयोगादिरेव । एवं चैवकारस्प इयमेवाथैः-१, अयोगव्यवच्छेदः, २. अन्ययोगव्यपछेदश्चेति !
अन्ययोगव्यवच्छेद एव वाऽर्थः, सर्वत्रशक्तिपकल्पने गौरवात् , 'शवः पाण्डर एव' इत्यादौ पाण्डरस्वाधिनुपस्थित्या पाण्डरलाययोगव्यवच्छेदस्य प्रत्याययितुमशक्यत्वात् , पाण्डुसन्ययोगस्यवच्छेदस्य तधान्ययात् , 'नीलं सरोजं भवत्ये' इत्यादायपि नीलामन्ययोगस्य व्यवच्छेषत्वात् , अयोगव्यवच्छेवस्यवान्ययोगव्यवच्छेदस्यापि क्वचिदन्ययिताघरछेदकसामानाधिकरण्पमात्रेणान्वये कियारिशेपयोगादेनियामकत्वात् , 'ज्ञानमयं गृहात्येय' इत्यादी पतिको धर्मिपरतयाऽग्राहकापन्ययोगन्यवच्छेदान्धपसंभवान् ।। ___अन्योगश्च प्रातिस्विकरूपेण तात्पर्यसममिय्याहारविशेषवशाद भासते । तेन गन्धादेः संपुससमवायादिनाऽन्यत्तित्वेऽपि 'पृथिव्यामेव गन्धः' इत्पादनानुपपत्तिः, अन्यसमवेत स्वादेव्यवच्छेदान्वयात् । अत्र च गन्धादौ तवृत्ति सदन्यतित्वष्यवच्छेदश्येति इयं प्रतीपते, इति 'पृथिव्यामेवाकाशम् ' इत्यादने प्रसङ्गः । 'चत्रस्य वेदं धनम्' इत्यादी चनान्यस्वत्वादेधने व्यवच्छेदः, न तु चैत्रादिस्वत्वाप्रयोगरूप, उभयस्यामिकादासपि 'चैत्रस्यैव' इत्यादेः प्रसङ्गात् । एवं 'शीतस्यैव स्पर्शस्य जलवृत्तित्वम् । इत्यत्र जलवृत्तित्वे शीतान्यस्पर्शसंपन्धस्य, 'चैत्रो जलमेव अवत' इत्यत्र चैत्रे जलान्यभक्षणक वाय, 'चत्रेणवायं दृश्यते' इत्ययामिश्चैत्रान्यत्तिदर्शनविषयत्वस्य, न तु दर्शने चैत्रापतित्वस्य, चैत्रदर्शनस्य तदन्याचित्वेनोमपदृश्यमानेऽपि ताटशप्रयोगप्रसङ्गात् ।
एवं च साधारण्यादन्यसंबद्धमेव च्यवच्छेद्यम् , अन्यसमवेतत्वादेरप्यन्यसंवद्धत्वात् , साक्षात् पारम्पर्यण विशेषान् । 'शंखः पाण्डर एय' इत्यादी पारान्यतादात्म्यस्य व्यवस्छेदः, पाणरान्यस्यस्यैव वा । इत्थं चान्यत्वे व्ययच्छेदे च शक्ति, अन्पसंपन्चे लक्षणा, व्ययम्छेद एव पा