________________
स्माकटीका एवं हिस्सी विवेत्तम ]
मस एष वह एक होते ये भो विभिन्नोपवातसम्बERem ममासमेट से विभिन्न पदार्थोओं में विभिन्न शोक काम करता । यही बात भएकाने कस्बभावेऽव्ययम् नि, तथादर्शनोपपत्तेःइस वचन से प्रतिपाधित को गई है, जिसका अर्थ यह है कि 'तु को एकस्वभाव से विभिन्न कार्यों का जमक मानने पर जो वोट होता है यह वस्न को एकानेकस्वभाष मानकर विभिन्न स्वमायों से विभिन्न कार्यों का जनक मानने पर नहीं होता। क्योंकि एमा वस्तु से विभिन्न स्वमाय द्वारा विभिन्न कार्यो का जयप वेखा जाता है। उदाहरणार्थ, एमा प्रवीप से प्रकाश-बम- अन्य दीप प्रकाशनादिविभिन्न कापों का उका होता है ।। ११॥
२०वी कारिका में उस दोष का परिहार किया गया है जो प्रस्तुत स्तबक को 'किच स्याद्वाविनो' इस ७ वीं कारिका से प्रवशित किया जा चुका है - 'किश्च स्यावादिनी नैय' [ का० ७ ] इत्यादिनीक दोष परिहरनाहमूलम्-न मानं मानमेवेति सर्वथाऽनिश्चयश्च यः।
उक्ती न युज्यते सोऽपि यवेकानन निषन्धनः || २० ॥ 'न मानं मानमेव' इत्यभिसंधाय सर्वथाऽनिश्चयश्च या पूर्वपझरादिनीकता, सोऽपि न सुज्यते, यत यस्मात् एकान्तनिबन्धनः, स=अनिश्चयः । तथाहि-न तापदस्माकं माने कश्चिदमानल्यसमावेशादप्रामाण्यसंशयादर्थाऽनिश्चयः, मानत्या-ऽमानत्वयोः कश्चिदविरोधान, अबधृतविरोधयोधमै योरेका घर्मिणि प्रनिभासम्यक संशयवाद , "स्वपर्यु दासपरिकण्ठिवं चित्तम्" इति भाष्यप्रतीकेन तदर्थलामा ।
धर्मयोविरोधावधारणं च क्वचिन पाक, अवचित्र पत्रान् विनय सहैव । अत एव प्रागुपस्थितविरोधयोः स्थाशुष-पुरुषत्वयाविरोधानमन्ववेनापि स्थाणी प्रतिभासः | सथाऽत एव च श्यामला-ज्यामत्स्योरेका प्रदेऽपि विरोधस्फूतौं तथात्यम् । अत एव च पदाचित मंसर्गशब्दादिना सहेच विरोधस्कृती तथावस् । इत्थं च नया एवेतरनयविषयविरोधायधारणे संशेरतेऽपि । तदुक्तम्-'परविचारणे मोहा' इति, न तु स्यावाद इत्यवधेयम् ।।
ये तु-'एफा तत्तदभायोभयप्रकारकवानमेव मंशया, एकत्रत्त्यस्य विशेश्नाकत्वार्थत्वाद् न समुन्धये तिच्यासिर, तन्न नसहभापप्रकारतानिरूपितविंशेन्यतामेवा' इति नैयायिकादयो पदन्ति-तेपो 'स्थाणुर्वा पुरुषो वा' इति संशवानुपपत्तिः । न च तत्र चतुष्कोटिक एव संशयः, द्विकोटिकस्यैवानुभवात् । 'समुच्चये प्रकारतादाद् विशेष्यतामेदो न तु संशय' इत्यत्र व शपथमात्रस्प शरणत्यादिति। येऽपि तत्-सदभाव तत्तदशाप्यादिविषयता अन्यतमत्वेनाऽनुगतीकृत्य तदपटित संशमत्वमाश्ते षामायन्यापोइपर्यघसानम् ।