________________
११४
[मास्त्रमा ह
लो . १८-१९
सदाभावेरापतिः-अत्र भाष उत्पतिः, इतरपदार्थोऽनुत्पत्तिा, निहतुकत्वे तस्या उत्पत्तिशीलन्वे सदोल्पग्पापत्तिः, अनुत्पत्तिशीलत्वे च सदानुल्यन्यापचिरित्यर्थः । चित्रवासनाया दोपान्तरमाह-एफभाषास्थ=एफस्वभाराच्च रस्तुनः, तशाचे चित्रवासनोत्पादेःभ्युपगम्यमाने, नियमादसिप्रसङ्गादि । आदिना विपर्यया-ऽनेकस्वभावत्यादिग्रहः । तथाहि-एकस्माद विचित्रबासनाभ्युपगमेऽधिकृतात कुलश्चित् सकलव्यवहानियामकपासनोत्पत्तौ तन्मात्रं जगदित्यतिप्रसनः । 'जातिभेदाए नियमोपपत्तेनाय दोषः' इति चेत् ? न, जात वस्तुल्यात् । फल्पितश्च जाति मेदो न कार्य भेदनियामकः, अन्यथा कल्पितान तदभेदान कार्याऽभेदोऽपि स्यात् । __अस्तु वा यत्किश्चिदेतत् , मा भृत् तथापि रूपादेः रसादिवासना, नीलादेः पीतादिवासना तु स्यान् , जातिभेदाभावात् । 'नीलादेः पीतादिवासनाना सजातीयानामप्यजननस्वभावत्वान नायं दोष' इति चेत् ? न, वाइमामलान | नील हि नीलवासनामेर जनयति न तु भिन्न पीतादिवासनामितिबद् घटोऽपि शोकवासनामेव जनये न तु प्रमोदवासनामिति । 'एकस्यैव तस्य शोकादिनानावासनाजननस्वभावत्वा न दोष' इति घेत ? इन्च । एवं येन स्वभावेन तस्य शोकजनकत्वं तेनैव प्रमोदजनकत्वे, शोफस्थलेपि प्रमोद इति विपर्यय: स्यात् , अन्यथा घ स्वभावभेदापत्तिः। एतेन 'उपादानभूतप्रातिस्विकमनस्कारभेदात् कार्य भेद इत्यपि निरस्तम् , एकस्य घटादेरनेफोपादान-सहकारित्वाऽयोगात् । न च तथादर्शनादेव तथाभ्युपगमा, नस्य तथाभूतचित्रवस्तुनिमित्तत्वाव , अन्यथैकरममावत्वाम्पुपगमविरोधात । ___ व्यवस्थापित थायम -[ अने. जय. भाग - ४६] * यतः स्वभावतो जातमेकं नान्यत्ततो भवेत् । कन्स्नं प्रतीत्य ते भृतिमारमान तत्स्वरूपवद् ॥१|| अन्यच्चैवंविधं चेति यदि स्यास्किं विरुध्यते। दत्स्वभावस्य कालन्यन हेतुल प्रथम प्रति ! ॥२॥
इत्यादिना अन्न प्रन्यनवाऽनेकान्मजयपताकापी । एकानेकस्वभावे च वस्तुनि न किशित् दूपणमुत्पश्यामः । न हि शोकचासनानिमित्तस्वभावत्वमेव प्रमोदादिवासनानिमिचरून
* व्यायाः यतः स्वभावतः .. कारणगताव जास मेवां सत्प्रत्ययादि काय, नायप्रस प्रत्यादि ततः स्वभावाद् भवेत् । किमित्यत आइ-मत्स्तंन्-सम्पूर्ण प्रतीत्न = आश्रित्य तं स्वमा भूतिभावत्वात् - उत्पत्तिस्य भानत्वात् एकस्य कार्यस्य तत्स्वरूपक अधिकृतककार्यस्वरूपयत् । न हि सरन्यत न पात्प्रत्ययो सत्प्रत्ययस्तमिप्तहेतुजपचेति चित्रम् ।। १ ।।
___ व्यापा:- आह-अन्यच्धेत्यादि । अन्यचन-कार्यान्तर न, एवंविघं चेति -पृस्नं प्रतीत्य तं भूतिभावं चेति यदि स्मात् = यदि भवेत् . किं विरुध्यते । अत्रोत्तरमाह-सत्स्वभाव स्य = नारणगतस्य कात्स्यन ==सर्वात्मता हेतुत्वं प्रतीत्योत्पावापेक्षया प्रथम प्रति = मा कार्य प्रति विध्यते, व सर्वामनास्योपयोगादिति ।। २६॥