________________
स्या० क० टीका एवं हिन्दी विवेचन ]
ग्राहक को भी उपपत्ति नहीं हो सकती । अतः यदि ज्ञान को केवल ग्राहक स्वभाव माना जायगा और उससे भिन्न किसी ग्राह्य कामात होना दुर्घट होगा, क्योंकि ग्राहकस्वभावता ग्राह्य की अपेक्षा से ही हो सकती है ।।१७।
१८ व कारिका में अन्तिम दो विकल्पों को अयुक्त बताया गया है । कारिका का अर्थ इस प्रकार है
मूलं - विरोधान्नोभयाकारमन्यथा तदसद्भवेत् । निःस्वभावत्वतस्तस्य सत्तैवं युज्यते कथम् १ ॥ १८ ॥
६७
विरोधात - एकस्य ग्राह्यग्राहकाकारो भयविमिश्रणेन द्वित्वविरोधात्, नोभयाकारं = न प्राह्यग्राहकोभयस्वभावम् । अन्यथा - अनुभयस्वभावत्वपक्षे, तत् ज्ञानम्, स्वभावविशेषनिषेधेन निःस्वभावत्वतः स्वभाव सामान्याभावात् असद् भवेत् । एवं तस्य शशविषाणस्येव सत्ता कथं युज्यते ? | अत्र केचिदू ताथागताचित्रप्रतिभासामेकां बुद्धिं स्वीकुर्वन्तस्तृतीयपक्षे विरोधमाहुः, तदुक्तम् —
"नीलादिश्वित्र विज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥ | १ || ”
अत्र देवेन्द्रध्याख्या - "चित्रज्ञाने हि यो नीलादिः प्रत्यवभासते, ज्ञानोपाधिर्ज्ञानविशेषणोऽनुभवात्मभूत इति यावत् स एवैकोऽनन्यभाक् = तज्ज्ञानस्वभावत्वादन्यमर्थ ज्ञानवदेव न भजते । तादृशश्च सन्नसौं तचित्रदर्शनप्रतिभासी तदन्यपीतादिप्रतिभासविवेकेन न केवलः शक्यते द्रष्टुम् तस्मिन प्रतिभासमाने सर्वेषामेव तज्ज्ञानतया तदन्येषामपि नियोगतः प्रतिभासनात् । तस्माद् यदैवमेकं नीलादिकमाकारं तदन्येभ्यः पीतादिभ्यः 'अयं नीलः' इति ज्ञानान्तरेण विवेचयति प्रमाता, तदेव तथा विवेचयन्नसौ न तज्ज्ञानमामृशति, अतद्रूपत्वात्तस्य, किं तर्हि ? अर्थे पतति अर्थ एव तज्ज्ञानं प्रवृत्तं भवतीत्यर्थः । तस्मादेकस्मिन्नप्याकारे प्रतिभासमाने सर्वमाभाति न वा किञ्चिदपि इत्यशक्यो विवेकतो दर्शने नीलादिप्रतिभास इति ।
चित्राया चरिर्थधर्मता, नीलादिनामवयविभेदाभेदाभ्यामनुपपत्तेः । सुखादीनां च ज्ञानाऽभिन्न हेतुत्वादपि ज्ञानात्मकत्वम्" इति ।
ज्ञान ग्राह्यग्राहक उभयाकार भी नहीं माना जा रुकता क्योंकि ग्राह्याकार- ग्राहकाकार इन दोनों का यदि एक में समावेश हो जायगा तो एक की हो सत्ता रह जाने से उभयत्व का विरोध होगा, और जब कोई उभय नहीं होगा तो ज्ञान का उभयाकार कहना भी सम्भव नहीं हो सकता । इसी प्रकार ज्ञान को अन्यथा उक्त तीनों स्वभावों से चौथे प्रकार का अनुभव स्वभाव भी नहीं माना जा सकता क्योंकि वस्तु के दो हो स्वभाव सम्भव है ग्राह्यस्वभाव और ग्राह्यस्वभाव । अतः इन