________________
[ शास्त्रवासी० स्त० ५ इलो० ९
उसे घटोपलम्भ का प्रापादन नहीं हो सकता क्योंकि घट का उपलम्भ केवल घटाधीन नहीं है किन्तु घट के साथ इन्द्रियसंनिकर्षादि के अधीन भी है अतः जिस व्यक्ति के इन्द्रिय का घट के साथ संनिकर्ष नहीं है उस व्यक्ति को घट के रहते हुये भी घटोपलम्भ का प्रसंग नहीं हो सकता । अतः पराभिमत योग्यानुपलब्धि का श्रवलम्बन बौद्ध के लिये नितान्त नियुं क्तिक है ||८||
द
व कारिका में, ' प्रत्ययों - ज्ञानकारणों में बाह्यार्थ ग्रहण का स्वभाव न होने से बाह्यार्थ का ग्रहण नहीं हो सकता, अतः वाह्यार्थ का अभाव है' इस बौद्ध कथन का निराकरण किया गया है
अतत्स्वभावत्वपक्ष आह
मूलम् - तदग्रहणभावैश्च यदि नाम न गृह्यते ।
तन एतावताऽसत्त्वं न तस्यातिप्रसङ्गतः ॥९॥
तदग्रहणभावैश्च = बाह्यार्थाग्रहणस्वभावैश्च प्रत्ययान्तरैः, यदि नाम न गृह्यते बाह्यर्थः, तत एतावता हेतुना न तस्याऽसवम् अतिप्रसङ्गतः पीताऽसंवेदनस्वभावेन तदसंवेदने पीतसंवेदनाभावप्रसङ्गात् ।
नन्यन्यदर्शनाभ्यामवासना चोधादुपस्थितस्थ
बाह्यघटस्यानादिवासना विशेषप्रबोधोपस्थितस्य शशविषाणस्यैवाऽभावग्राहक समनन्तरे सत्यभावग्रहः सर्वदेव भवति घटाकारज्ञानस्यापि बाह्यघटाभावग्रहाऽप्रतिरोधित्वात् वियाणाकारग्रहस्य शशविषाण । भावग्रहाऽप्रतिरोधित्ववत्, अतः किमुच्यते- 'योग्यानुपलब्ध्यभावाद् न बाह्यघटाभावग्रहः' इति ? तत्तदभावाकारज्ञाने तत्तत्समनन्तरस्यैव योग्यतात्वात् । न हि परेणाध्येका योग्यता स्वमतानुरोधेनापि वक्तुं शक्यते, तथाहिप्रतियोगि- तव्द्याप्येतर यावत्प्रतियोग्युपलम्भक समाधानमुदयनाभिमता योग्यता । न चैकत्र कुत्रापि न यावत्तदुपलम्भकसमवधानमिति वाच्यम्, स्वाश्रयसंबन्धेन तदुपलम्भकतावच्छेदकसमवधानोक्तेः । प्रतियोगिव्याप्यत्वं चात्र न कालिकेन, संनिकर्षस्य घटाद्यव्याप्यत्वात्, घटनाशोत्तरं तन्नाशात्, अण पृथिवीत्वाभावग्रहा (ह) प्रसङ्गात्, महन्यादेरपि तव्याप्यत्वात् कालिकेन नित्यव्याप्येतराप्रसिद्धेर्वा । न च दैशिकेन, संनिकर्षस्यापि प्रतियोग्यव्याप्यत्वात्, किन्तु प्रतियोगिग्रहासाधारणकारणत्वम् । अत एव संयोगिनाशजन्य संयोगनाशप्रत्यक्षम्, तत्र संयोगिनो हेतुत्वेऽप्यसाधारणत्वात् । अत एव च प्रतियोग्युपलम्भप्रागभावस्याभावप्रत्यक्षे हेतु - वेऽपि न दोषः, तस्याऽसाधारणत्वात् । संसर्गाभावग्रहे चेयं योग्यता, तेन नातीन्द्रियान्योन्याभावप्रत्यचानुपपत्तदोषः । प्रतियोगितावच्छेदकावच्छिन्नोपलम्भकसमवधानग्रहणाच न पिशाचचद्घटाभावप्रत्यक्षता । न च गुणे रूपाभावाऽग्रत्यक्षतापत्तिः, तदुपलम्भकमहत्वस्य तत्राभावादिति वाच्यम्, एकार्थसमवायेन तदुपलम्भक महत्वस्य तत्र सच्चादित्येतन्निष्कर्षः I