________________
( ३१७)
आगमचक्खू साहू इदियचक्खूरिण सव्वभूदानि । देवा य योहिचक्खू सिद्धा पुरण संघदो चक्खू ॥२४॥ शास्त्रहीनश्च यो भिक्षुर्न चान्यश्च भवेदसौ । तस्थाज्ञानस्य न ध्यानं ध्यानाभावान्न निर्वृतिः 1७६।। मृच्छालिनीमहिषहंससुखस्वभावाः मारिकङ्गमलकाजलौकसाम्याः ॥ सच्छिद्रकुम्भपशुसर्पशिलोपमानाः । हे भाका भूति गराधा अति ॥२३३॥ आलस्यो मंदबुदिश्चसुखिनो व्याधिपीडिताः ।.. निद्रालुः कामुकश्चेति, षडेते शास्त्रयजिताः ।७७। असूयकत्वं सतताविचारो दुराग्रहः शक्तिविमाननंच । पुसामिमे पंच भवन्ति दोषास्तत्त्वावबोधप्रतिबंधहेतुः १७८। अर्जनत्वं विनयो विवेकः , परीक्षणं तत्त्वविनिश्चयश्च ।। एते गुणा पंच भवंति तत्त्य , स्वात्मत्ववान्धर्म यथा पर:स्यात् ७६। प्राचार्यपुस्तकसहायनिवासवल्भः , वाहास्थिताः पठनपंचगुणा भवन्ति । प्रारोग्यबुद्धिविनयोद्यमशास्त्ररागः , तेभ्यंतरा पठनपंचगुणा भवंति ।।१०।। प्राचार्योपासनं श्रद्धा शास्त्रार्थस्य विवेचनम् । तत्त्रयाणामनुष्ठान श्रेयःप्राप्त्यै परे गुरगाः ।।१।। पल्यङ्कासनगं सरि-पावं नत्वा कृताञ्जलिः । सूत्रस्याध्ययनं कुर्यात् कक्षादिस्वांगमस्पृशत् ॥२॥ क्रियाकलापमल्पाल्पसूत्रमाचार्यवर्णनम् । पठेदय पुराणानि त्रैलोकस्थितिवर्णनम् ॥३॥ सिद्धांततर्कमनाङ्गवाह्म देवार्थदेशनम् । स्वीयशक्त्यनुसारेण भक्त्या स्वर्मोक्षकांक्षया ।।६४॥