________________
( १२५ )
लिंगद्वयमिदं चैव ज्ञानदृक्ताम्य संयतम् । मोक्षहेतुर्भवेत् पुंसां मूर्च्छारम्भादिवजितः ॥ स्त्री के संयम की पूर्णता -
लोकद्वयापेक्षो हि धर्मः सर्वज्ञभाषितः । २ अतस्तस्मिन् कृतस्त्रीणां लिङ्गः सप्रन्थमिष्यते ॥ कर्मभूद्रव्यनारीला नाद्य संहननत्रयम् । वस्त्रादानचरित्रं च तासां मुक्तिकथा वृथा । तेनैव जन्मना नास्ति मुक्तिः स्त्रीणां हि निश्चयात् । तासां योग्यतपश्चिन्हं पृथक् वस्त्रत्योपलक्षितम् ॥ एकमप्येषु दोषेषु विना नारी न वर्तते ।
संवाहित संदरणं ततः ॥ चित्तस्रवोऽल्पशक्तिश्च रजःप्रस्खलनं तथा । स्त्रीत्पत्तिश्च सूक्ष्माणामपर्याप्तिनूरखां भवेत् ॥ कक्षस्तनान्तदेशे नाभी गुह्यं च संभवः । सूक्ष्मारणां च तथा स्त्रीणां संयमो नास्ति तत्वतः ॥ दर्शनं निर्मलं ज्ञानं सूत्रपाठेन बोधितम् । यद्यप्युत्राञ्चरेच्चर्या तथापि स्त्री न सिध्यति ॥ यदि त्रिरत्नमात्रेण सा पुंसां नग्नता वृथा । तिरश्वामपि दुर्वारा निवासीप्तिलिंगता ॥ मुक्तेश्चेदस्ति किं तासां प्रतिमास्तवनान्यपि । क्रियन्ते पूज्यते तासां मुक्तेरस्तु जलांजलिः ॥ ततस्तद्योग्यमेवोक्तं लिंगं स्त्रीरणाँ जिनात्तमैः । तल्लिंगयोग्यचारित्रं सज्जातिप्रकटाप्तता ॥ देशव्रतानि तैस्तासां श्रारोप्यन्ते बुधैस्ततः । महाव्रतानि सज्जातिज्ञप्त्यर्थमुपचारतः ॥ पुरुवेयं वेयंता जे पुरिसा खवगसेढिमारूढा । सोदयेन वि तहा भाणवजुत्ता हु सिज्यंति || जे जो अर्थात् कोई, पुरिसा - पुरुष पुग्वेयंवेयंता - भाव पुरुष वेद को