________________
( ३२४ ) प्रणम्य प गुरून्भक्त्या तस्यात्मानं समर्प्य सः। द्रव्यलिङ्ग प्रगृल्लोथाद् भापलिङ्गाभिवृद्धये ॥५४॥ दीक्षायोग्यास्त्रयो वरणश्चिातुर्वविधोचिताः । मनोवाक्कायचेष्टाभिर्मताः सर्वेऽपि जन्तवः ॥५५॥ सकलं विकलञ्चेति द्वयं व्रतमुदीरितम् । तवर्य हि विधर्थिः शूद्राणां विकलं व्रतम् ॥५६॥ अणुव्रतं पुरा धृत्वा परावतमहोग्रताः ।। द्विजातयस्त्रिवाः शूद्रायेऽवतोचिताः ॥५७।। सर्वशदीक्षरणे योग्या विप्रक्षत्रियवाणिजाः । कुलजातिविहीनानांन दीक्षा जिनशासने ॥५॥ वित्रो वा क्षत्रियो विड़ वा सम्पूर्णाक्षः शरीरकः । नाति:लो न वृद्धोऽयं नियाधिश्च तपःक्षमः ॥५६॥ केवलज्ञानसंभूते अर्हत्सकलसंयमः । तस्योत्पत्तिस्त्रिवर्णोऽपि क्रियोच्छर्गोत्रकर्मसु ॥६०॥ प्राझो लोकव्यवहृतमतिना तेन मोहोज्झितेन । प्रागविज्ञातसुदेशो द्विजनृपतिवरिणग्वरणी: वर्णाङ्गपूर्णः । भूमिर्लोकाविरुद्धः स्वजनपरिजनोन्मोचितो वोतमोतः। चित्रापस्माररोगाद्यपगत इति च ज्ञानसंकीर्तनाद्यः ॥६॥ देशकुलजाइसुद्धो विसुद्धमणवयनकायसंजुत्ता ।। लोगजुगुच्छारहिदो पुरिसो जिनरूपधारणे जोग्गो ॥६२॥ पाचेलक्यतं यच्च नीचानां मुनिपुङ्गवः । जिनाज्ञाया कृति कृत्वा पर्येति भवसागरम् ॥६३॥ द्रव्य लिङ्गी का लक्षणयस्य चोत्पाटितश्मन केशो हिसादिवजितः । सद पं निःप्रतीकारं यथाजातः स भुञ्चयेत् । . भाव लिगीनान्यादिनोप्याहं नानिशुमेदिनायतिः वृषा सन्मतिविलिङ्गः स्यात् नाग्न्याक्षजयधारिणा ।