________________
( २०२) टिकोन्तनुं सुरमुनिसभा पीठिकाने स्वयंभुः ।। ३६ ।। वर्षेषु वर्षान्तरपर्वतेषु नंदीश्वरे यानि च मंदरेषु । यान्ति चैत्यायतनानि लोके सर्वारिंग बंदे जिनपुगवानाम् .. ३७॥ अवनितलगतानां कृषिमाञ्कृनिमारणा, वनभवनगतानां दिव्यवैमानिकानां । इह मनुजकृतानां देवराजार्चितानां, जिनवरनिलयानां भावतोऽहं स्मरामि ॥ ३८ ॥ जम्बूधातकिपुष्करा वसुधाक्षेत्रत्रये ये भवाश्चंद्रांभोजशिखंडिकंठकनकप्रावृधनाभा जिना: सम्यग्ज्ञानचरित्रलक्षणधरा दग्धाष्टकर्मेन्धनाः । भूतानागतवर्तमानसमये तेभ्यो जिनेभ्यो नमः ॥ ३६ ।। श्रीमन्मेरी कुलाद्रौ रजतगिरिवरे शाल्मली जंबुवृक्ष, वक्षारे चैत्यवृक्षे रतिकररुचके कुखले मानुषांके । इष्वाकाऽजनाद्रो दधिमुखशिखरे व्यंतरे स्वर्गलोके, ज्योतिर्लोकेऽभिबंदे भुवनमहिसले यानि चैत्यालयानि ।। ४० ॥ देवासुरेंद्रनरमागसमचितेभ्यः पापप्रणाशकरभन्यमनोहरेभ्यः । घंटाध्वजादिपरिवार विभूषितेभ्यो नित्यं नमो जगति सर्वजिनालयेभ्यः ।। ४१ । इच्छामि भंते चेइयभत्ति काउस्सग्गो को तस्सालोचेउं, अहलोयतिरियलोयउठूलोयम्मि किद्विमाकिट्टिमाणि जाणि जिगचे इयाणि तारिण सव्वाणि तिसु वि लोएस भवग वासियवाणवितरजोइसियक्रप्पवासियत्ति चविहा देवा सपरिवारा दिव्वेण गंधेण, दिव्वेण चुण्ोण, दिब्वेण वासेण, दिवेण एहारोण, पिच्चकालं अंचंति, पुजंति, बंदंति, एमसंति । अहमवि इह संतो तत्य संताइ णिच्चकाले अंचेमि, पूजेमि, बंदामि; णमंसामि दुक्खक्खनो, कम्मक्खनो बोहिलाहो, सुगइगमणं समाहिमरणं, जिरगगुरपसम्पत्ति होउ मज्झ ।
इति श्यभक्तिः
अथ चतुर्दिग्वन्दना प्राग्दिग्विदिगन्तरे केबलिजिनसिद्धसाधुगरणदेवाः । ये सर्वद्धिसमृद्धा योगिगणास्तानहं बन्दे ॥ १॥ दक्षिणदिग्विदिगन्तरे केवलिजिनसिद्धसाधुगणदेवाः ये सर्वद्धिसमृद्धा योगिगरणास्तानह बन्दे ॥ २ ।। पश्चिमदिग्विदिगन्तरे केवलिजिनसिद्धसाधुगणदेवाः । ये सर्वद्धिसमृद्धा योगिगरणास्तानहं बन्दै ॥ ३ ॥ उत्तरदिग्विदिगन्तरे केवलिजिनसाधुगणा देवाः। ये सद्धिसमृद्धा योगिगणास्तानहं बन्दे ॥ ४ ॥
इति चतुर्दिग्वन्दना