________________
(२८१) बंदिता नो विधेयासुः प्रतिमाः परमां गतिम् ॥ १७ ॥ यावंति संति लोकेऽस्मिन्तकृतानि कृतानि च । तानि सर्वाणि चैत्यानि बंदे भूयांसि भूतये ॥ १ ॥ व्यंतरविमानेषु स्थेयांसः प्रतिमागृहाः । ते च संख्यामति-क्रान्ताः संतु नो दोषविच्छिदे ।। १६ ॥ ज्योतिषामथ लोकस्य भूतयेऽद्भू तसंपद: 1 गृहाः स्वयंभुवः संति विमानेषु नमानि तान् ।। २० 11 बंदे सुरकिरीटाग्रमरिणच्छायाभिषेचनम् । या: क्रमेणैव सेवन्ते तदर्चा: सिद्धिलब्धये ।। २१ ।। इति स्तुतिपथातीतश्रीभूतामहेतां मम । चैत्यानामस्तु संकीतिः सर्वानवनिरोधिनी ॥ २२॥ अहंन्महानदस्थ त्रिभुवनमव्यजनसीर्थयात्रिकदुरित प्रक्षालनककारणमतिलौकिक कुक तीर्थ मुत्तमतीर्थम् ॥ २३॥ लोकालोकसुतत्त्वप्रत्ययबोधनसमथदिव्यज्ञान-प्रत्यहवहत्प्रवाई वशीलामलविशालफूललितयम् ॥ २४ ॥ शुषलध्यानस्तिमितस्थितराजद्राजहंसराजितमसात् । स्वाध्यायमंद्रघोषं नानागुणसमितिगुप्तिसिकतासुभगम् ॥ २५ ॥ क्षान्त्यावर्तसहस्र सर्वदयाधिकचकुसुमविगलतिकम् । टुसझपरीषदायद ततरङ्गत्तरंगभंगुरनिकरम् ॥ २६ ॥ व्यपगतकषायफेनं रागद्वषादिदोषशैवलरहितं । अत्यस्तमोहकर्दममतिदूरनिरस्तमरणमकरप्रकरम् ॥ २७ ।। ऋषिवृषभस्तुतिमंद्रोद्रे कितनिर्घोष विविविहगध्वानम् । विविधतपोनिधिपुलिनं सास्रवसंवरणनिर्जरानिःस्त्रावरणम् ॥ २८ ॥ गणधरचक्ररेन्द्रप्रभृतिमहाभव्यपुंडरीकैः पुरुषः । बहुभिः स्नातु भक्त्या कलिकलुषमलापकधरणार्थमभेयम् ॥ २६ ॥ अवतीर्णवतः स्नातु ममापि दुस्तरसमस्तदुरितं दूरम् । व्यपहरतु परमपावनमनन्यजय्यस्वभावगंभीरम् ।। ३० ॥ अताम्रनयनोत्पलं सकलकोपवन्हेजयात् । कटाक्षशरमोक्षहीनमविकारतोद्र कतः । बिषादमदहानित: प्रहसितायमानं सदा । मुखं कश्यतीव ते हृदयशुद्धिमात्यन्तिकीम् ।। ३५ || निराभरणभासुरं विगतरागवेगोदयात्, निरंबरमनोहरं प्रकृतिरूपनिर्दोषतः 11 निरायुधसुनिर्भयं विगतहिंस्याहिंसाक्रमात् । निरामिषसुप्तिमद्विविधवेदनानां क्षयात् ।। ३२॥ मितस्थितनखांगजं गतरजोमलस्पर्शनम् । नांबुन्हचंदनप्रतिमदिव्यगंधोदयम् ।। रवीन्दुकुलिशादिदिव्यबहुलक्षणालंकृतम् । दिवाकरसहस्रभासुरमीक्षणानां प्रियम् ।। ३३ ॥ हितार्थपरिपंथिभिः प्रयलरागमोहादिभिः, कलंकितमना जनो यदभिधीक्ष्य शोशुध्यते । सदाभिमुखमेव यज्जगसि पश्यतां सर्वतः, शरद्विमलचन्द्रमण्डलमिवोत्थितं दृश्यते ॥ ३४ ॥ तदेलदमरेश्वरप्रचलमौलिमालामणिस्फुरत्किरण चुबनीयचरणारबिन्दद्वयम् ॥ पुनातु भगवज्जिनेन्द्र तब रूपमन्धीकृतम्, जगत्सकलमन्यतीर्थगुरुरूपदोषोदयः ।। ३५ ॥ मानस्तम्भाः सरांसि प्रविमलजलसत्खातिका पुष्पवाटी । प्राकारो नाट्यशाला द्वितयमुपवनं वेदिकांतजाधाः ।। शाल: कल्पद्रमाणां सुपरिवृतवनं स्तूपहावली च । प्राकारः स्फा