________________
( २८० )
जिनेंद्रवचोऽमृतम्
॥ १ ॥ जयति भगवान् हेमाम्भोजप्रचारविजृम्भितावमरमुकुटच्छायोप्रभारिम्बितो कलुषहृदया मानोद्भ्रान्ताः परस्परवैरिणः विरतकलुषः पादौ यस्य प्रपद्य विशश्वसुः ॥ २ ॥ तदनु जघति यान धर्मः प्रवृद्ध महोदयः, कुगतिविपथवलेशादसौ विपाशयति प्रजाः । परित्यजयस्याद्विदिवनिकल्पितम् भएतु भवतस्त्रातृ त्रेधा " ३ n तदनु जयताज्जैनी वित्तिः प्रभंगतरं गिरी, प्रभव वेगमधौ व्यद्रव्यस्वभाव विभाविनी । निरुपमसुखस्येदं द्वारं विघट्य निरर्गलम्, विगतरजसं मोक्षं वेयान्निरत्ययमव्ययम् ॥ ३ ॥ अर्हत्सिद्धाचार्योपाध्यायेभ्यस्तथा च साधुभ्यः । सर्वजगत म्योनमोस्तु सर्वत्र सर्वेभ्यः || ४ || मोहादिसर्वदोषारिघातकेभ्यः सदा हतरजोभ्यः ॥ विरहित रहस्कृतेभ्यः पूजार्हेभ्यो नमोहंदुयः || ५ || क्षान्त्यार्जवादिगुणगास साधनं सकललोक हितहेतु' । शुभधामानि धातारं वंदे धर्म जिनेन्द्रोक्तम् ॥ ६ ॥ मिथ्याज्ञानतमोहतलोकंकज्योतिर मितगमयोगि । सांगोपांगमजेयं जैनं वचनं सदा बंदे ॥ ७ ॥ भवनविमानज्योतिर्व्यतरनरलोकविम्बचैत्यानि । त्रिजगदभिनंवितानां श्रेथा बंवे जिनेन्द्राणाम् ॥ ८ ॥ भुवनत्रयेऽपि भुवनत्रयाधिपाभ्यर्च्छतीर्थकर्तृणां | वंदे भवाग्निशांत्यं विभवानामालयालीस्ताः ॥ ६ ॥ इति पंचमहापुरुषाः प्रणुता जिनधर्मधचन चैत्यानि । चत्यायाच विमलां दिशन्तु बोधि बुधजनेष्टाम् ॥ १० ॥ श्रकृतानि कृतानि चाप्रमेय तिमन्ति मित्सु मंदिरेषु । मनुजामरपूजितानि बंदे प्रतिविवानि जगत्त्रये जिनानाम् ॥ ११ ॥ द्य ुतिमण्डतभासुराङ्गयष्टीः प्रतिमा श्रप्रतिमा जिनोत्तमानाम् । भुवनेषु विभूतये प्रवृत्ता वपुषा प्राञ्जलिरस्मि बंदमानः ॥ १२ ॥ विगतायुधविक्रियाविभूषाः प्रकृस्थि: कृतिनां जिनेश्वरणां प्रतिमाः प्रतिमागृहेषु कान्त्या प्रतिमाः कल्मषशान्तयेऽभि बंदे ॥ १३ ॥ कथयन्ति कषायमुक्तिलक्ष्मी परया शांततया भवान्तकानाम् प्रणम्य भीरु मूर्तिमंत प्रतिरूपाणि विशुद्धये जिनानाम् ||१४|| यदिदं मम सिद्धभकिनीतं सुकृतं दुष्कृतवर्त्यरोधि तेन । पटुना जिनधर्म एव भक्तिर्भवताज्जन्मनि जपनि
1
स्थिरा मे ।। १५ ।। अर्हतां सर्वभावानां दर्शनज्ञानसंपदाम् । कीर्तयिष्याभि
afterबुद्धि विशुद्धये ॥ १६ ॥ श्रीमद्भवनवासस्था स्वयंभासुरसूय
+