________________
( २७६ )
पतति कुसुमवृष्टिर्नभसा ॥ ५३ ॥ कटकटिसूत्रकुंडलकेयूरप्रभूतिभूपितांगी स्वगौ । यो कमलबलाक्षौ परिनिक्षिपतः सलीलचामरयुगलम् ॥ ५४ ॥ श्राकस्मिकमिव युगपद्दियसकर सहस्म पगतव्यवधानम् भामंडलम विभावित रात्रिदिवभेदमतितरामाभाति ॥ ५५ ॥ प्रबलपबनाभिघातप्रक्षुमित समुद्रघोषमन्द्रध्वानम् । दध्वन्वते सुबीरणावंशादिसुवाद्यदुन्दुभिस्तालसमम् ॥ ५६ ॥ त्रिभुवनपतितांनत्रय तुल्यमतुलमुक्ताजालम् । छत्रत्रयं च स बृहद्वं पविवलुप्तवंडमधिककमनोज्ञम् ॥ ५७ ॥ ध्वनिरपि योजनमेकं प्रजायते श्रोत्रहृदयहारिगभीरः । ससलिलजलधर पटलध्वनितमिव प्रवितान्तराशायलयस्
॥ ५८ ॥ स्फुरितांशु रत्नदीधितिपरिविच्छुरितामरेंद्रचापच्छायम् । त्रियते मृगेंद्रवर्यैः स्फटिक शिलाघटितसिंह विष्टरमतुलम् ॥ ५६ ॥ यस्येह चतुस्त्रिशत्प्रवरगुरणा प्रातिहार्यलक्ष्म्यश्चाष्टौ । तस्मै नमो भगवते त्रिभुवनपरमेश्वराते गुणमहते ॥ ६० ॥
इच्छामि भंते, गंदीसरभत्ति काउस्सग्गो कश्रोतस्सा लोचे • बीसरदीवम्मि, चउदिसि विदिसासु अंजरगवधिमुहर विकर पुरुरणगवरेसु जारिण जिरणचेइयापि तापि सव्वाणि तीसुयि लोएस, भवररावासियवारवितर जो इसिगकप्पवासियति चउविहा देवा सपरिवारा दिव्येहि गंधेहि, दिव्येहि पुष्फेहि विश्वेहि, धुव्वेहि दिवेहि चुण्ोहि, विश्वहि वासेहि, दिवेहि पहाणेहि श्रासा ढकत्तिफागुरण मालारां अट्ठमिमाई काऊरण जाव पुष्णिमंति चिकाचंति पूजति, बंदति, रामसति दोसरमहाकल्लागं करति श्रहमवि इह संतो तत्थ संताई रिगच्चकालं प्रचेमि, पूजेमि वंदामि, रामस्वामि, दुक्खक्यो, कम्मक्खश्रो, बोहिलाहो, सुगइगमरणं समाहिमरणं जिरगगुणस पत्ति होऊ सभं ॥
इति नंदीश्वरभक्ति:
अथ चैत्मभक्तिः
श्रीगौतमा विपदमद्भुत पुण्यबंधमुद्योतिताखिलममोधमधप्रणाशम् । वक्ष्ये जिनेश्वरमहं प्रणिपत्य तथ्यं निर्धारणकारणमशेष जगद्धितार्थम्