________________
(२८) निला, पटेयदि स्तोत्रमेतदुत्तमयशसाम् । सर्वज्ञान सार्व, लघु लभते श्रुतघरेडितं पदमनितम् ॥ ३७ ॥ दित्यं निःस्वेदत्वं निर्मलता क्षीरगौ
रत्वं च । स्वाद्याकृतिसंहनने सौरूप्यं सौरभं च सौलक्ष्यम् ॥ ३८ ॥ अप्रमितवीर्यता च प्रियहितवायित्वमन्यवमितगुणस्य, प्रथिता दशविख्याताः स्वातिशयधर्माः स्वयंभुवो वेहस्य ॥ ३९ ॥ गन्यूतिशतचतुष्टयस भिक्षतागगनगमनमप्राणिवधः । भुक्त्युपसर्गाभावश्चतुरास्यत्वं च सर्वविश्वरता॥४०॥ अच्छायत्वमपक्षमस्पंवश्च समप्रसिद्धनखकेशत्वं । स्वातिशयगुणा भगवतो घातिक्षयजा भवन्ति तेपि वर्शव ॥४१॥ सार्धाधमागधीया भाषा मंत्री च सर्वजनताविषया। सर्वतु फलस्तयकप्रथालकुस मोपशोभिततरुपरिणामा ॥ ४२ ॥ अपहिलतमा रमामधीमामले नही र मनोज्ञा । विहरणमन्वेत्यनिल: परमानंदश्च भवति सर्वजनस्य ।। ४३ ॥ मरुतोऽपि सुरभीगंधध्यामिश्रा योजनांतर-भूभागं । व्युपशमितधूलिकंटकतृणकीटकशर्करोपलं प्रकुर्वन्ति ॥ ४४ ॥ तदनु स्तनितकुमारा विद्युन्मालाविलासहासविभूषाः । प्रकिरन्ति सुरभिगंधि गंधोदकवृष्टिमाज्ञया त्रिदशपते: ॥ ४५ ॥ वरपद्मरागकेसरमतुलसुखस्पर्शहेममदसनिचयम् । पादन्यासे पद्म सप्त पुरः पृष्ठतश्च सप्तभवति ॥ ४६ ॥ फलभारनम्रशालिबीह्याविसमस्तसस्यधृतरोमांचा । परिहृषितेव च भूमिस्त्रिभुवननाथस्य वैभवं पश्यंती ॥ ४७ । शरदुदयविमलसलिल सर इथ गगनं विराजते विगतमलम् । जहति च दिशस्तिमिरिकां विगतरजः प्रभृतिजिह्मभावं सद्यः॥४८॥ एतेतेति त्वरितं ज्योतिष्यंतरदिवौकसाममृतभुजः । कृलिशभूदाज्ञापनया कुर्वन्त्यन्ये समन्ततो घ्याम्हानम् ॥ ४६ ॥ स्फुरबरसहस्त्रत्ररुचिरं विमलमहारत्नकिरण निकर परोतम् । प्रहसितकिरणसहस्त्रध तिमडलमग्रगामि धर्मसुचक्रम् ॥ ५० ॥ इत्यष्टमगलं च स्थावर्शप्रति भक्तिरारपरीतैः । उपकल्प्यन्ते त्रिदशैरेतेऽपि निरुपमातिशेषाः ॥ ५१ ॥ बैडूर्य चिरविट पप्रबालवृदुपल्लवोपशोभितशाखः । श्रीमानशोकवृक्षो वरमरकतपत्रगहनवहतच्छायः ॥ ५२ ॥ मंदारकुदकुवलयनोलोत्पलकमलमालतीबकुलाचः । समदभ्रमरपरीतैश्यामिश्रा