________________
( २७७ )
9
मूल्यं स्वचेष्टया संगृह्य ॥ २० ॥ सहतोरगसद्व दीपरीत वमयागवृक्ष मानस्तंभ | ध्वजपंक्तिदशकगोपुरचतुष्टयत्रितयशालमंडप ॥ २१ ॥ श्रभिषेकप्रेक्षरिकाक्रीडनसंगीत नाटकालोकगृहैः । शिल्पिविकल्पितकल्पनसंकल्पातीतकल्पनैः समुपेतः ॥ २२ ॥ वाषीसत्पुष्करिणीसुदीर्घिकाधम्बुसंसृतैः समुपेतैः । विकसितजलरुहकुसुमैर्नभस्यमानः शशिप्रभैः शरवि ॥ २३ ॥ भृंगाराब्दक कलशाद्य पकर रखे रष्टशतकपरिसंख्यामः प्रत्येकं चित्रगुणैः कृतनिनदति ॥ २४भ्राजते नित्यं हिरण्यमयानीश्वरेशिनां भवनानि । गंधकुटीगतसृगपतिविष्टररुचिराणि विविधविभवयुतानि ॥ २५ ॥ येषु जिनानां प्रतिमा: पंचशतशरासनोच्छिताः सत्प्रतिमाः । मरिगकनकरजतविकृता दिनकरकोटिप्रभाधिकप्रभदेहाः ॥ २६ ॥ तानि सदा वंवेऽहं भानुप्रतिमानि यानि कानि च तानि । यशसां महसां प्रतिदिशमतिशयशोभाविभांजि पापविजि ॥ २७ ॥ सप्तत्यधिकशतप्रियधर्मक्षेत्रगत तीर्थकरवर वृषभान् । भूतभविष्यत्संप्रतिकालभवाम्भवविहानये विनतोऽस्मि ॥ २८ ॥ श्रस्यामवसर्पिण्यां वृषभजिनः प्रथमतीर्थंकर्ताभर्ता । श्रष्टापदगिरिमस्तकगतस्थितो मुक्तिमाप पापोन्मुक्तः ॥ २६ ॥ श्रीवासुपूज्य भगवान् शिवासु पूजासु पूजितस्त्रिदशानां । चम्पायां दुरितहरः परमपदं प्रापवापदामन्तगतः ॥ ३० ॥ मुदितमतिबलमुरारिप्रपूजितो जितकषायरिपुरच जातः । बृहदुजयन्तशिखरे शिखामणिस्त्रिभुवनस्य नेमिर्भगवान् ।। ३१ । पावापुरवरसरसां मध्यगतः सिद्धिबुद्धितपसा महसां । वीरो नोरदनादो भूरिगुणश्चारुशोभ मास्पदमगमत् ॥ ३२ ॥ सम्मदकरिवन परिवृतसम्मेदगिरीन्द्रमस्तके विस्तीर्णे । शेषा ये तीर्थकरा कीतिभूतः प्रथितार्थसिद्धिमवापन् ॥ ३३ ॥ शेषाणां केवलिनां प्रशेषमतवेगिरणभूत साधूनां । गिरितलविवरदरीसरिदुरु वनतरुविटपिजलधिवहनशिखा ॥ ३४ ॥ मोक्षमतिहेतुभूतस्थानानि सुरेन्द्रइन्द्रभक्तितानि । मंगलभूतान्येतात्यंगीकृतधर्मकर्म णामस्माकम् ॥ ३५ ॥ जिनपतयस्तत्प्रतिमास्तदालयास्तन्निषद्यकास्थानानि । ते ताश्च ते च तानि च भवन्तु भवघातहेतवो भव्यानाम् ॥ ३६ ॥ संधासु तिसृषु
'
"