________________
( २०६ )
sar नंदीश्वर भक्तिः
1
त्रिदशपति मुकुटतटगतमणिगण- करनिकरसलिलवाराघौतक्रमक मल युगलजि नपतिरुचिर प्रतिवित्रवियलविरहित निलयान् ।। १ ।। निलयानमिह महस सहसा प्रपतनपूर्वमवनीम्यवनौ भैय्यां त्रय्या शुद्ध्या निसर्ग-शुद्धान्विशुद्धये घनरजसाम् || २ || भावनसुरभवनेषु द्वासप्ततिशतसहस्रसंख्याभ्यधिकाः । कोट्यः सप्त प्रोक्ता भवनानां भूरितेजसां भुवनानाम् ।। ३ ।। त्रिभुवनभूतविभूनां संख्याती तान्याश् युक्तानि । जन्नतः विवाणि भवनानि भीमविबुधनुतानि ॥ ४ ॥ यावन्ति सन्ति कान्तज्योतिर्लोकाधिदेवताभिनुतानि, कल्पेऽनेक विकल्पे कल्पातीतेऽहमिन्द्रकल्पानल्पे ॥ ५ ॥ विंशतिरय त्रिसहिता सहस्त्रगुणिता व सप्तनवति प्रोक्ता, चतुरधिकाशीतिरतः पंचशून्येन विनिहतान्यनघानि ॥ ६ ॥ ष्टापंचाशदतश्चतुःशतानीह मानुषे च क्षेत्रे | लोकालोकविभागप्रलोकनालोकसंयुजां जयभाजाम् ॥ ७ ॥ नवनव चतुःशतानि च सप्त च नवतिः सहस्रगुणिताः षट्च, पंचाशत्पंच वियत्म हताः पुनरत्र कोटयोटो प्रोक्ताः ॥ ८ ॥ एतावत्येव सतामकृत्रिभाष्यथ जिनेशिनां भवनानि भुवनत्रितये त्रिभुवनसुरसमितिसमर्च्यमानसत्प्रतिमानि ॥ ६ ॥ वक्षाररुचककु डलरौप्यनगोत्तरकुलेषुकारनगेषु । कुरुषु च जिनभवनानि त्रिशतायधिकानि तानि विशत्या ॥ १० ॥ नन्दीश्वरसदृद्वीपे नंदीश्वर जलधिपरिवृते धृतशोभे । चंद्रकरनिकरसभिरुन्द्रयशोवितत दिङ्मही मंडल के ॥ ११ ॥ तत्रत्यांजनदधिमुखरतिकर पुरुन गवराख्यपर्वतमुख्याः प्रतिदिशमेपामुपरि त्रयोदशेन्द्राचितानि जिनभवनानि ।। १२ ।। आषाढकार्तिकाख्ये फाल्गुण मासे च शुक्लपक्षेऽष्टम्याः आरभ्याष्टदिनेषु च सौधर्मप्रमुख विबुधपतयो भक्त्या ॥ १३ ॥ तेषु महामहमुचितं प्रचुराक्षतगंधपुष्पपूर्व दिव्यैः । सर्वज्ञप्रतिमानां प्रकुर्वते सर्वहितम् ॥ १४ ॥ भेदेन वर्णना का सोधर्मः स्वपनकर्तृ तामापन्नः परिचारकभावमिताः शेषेन्द्रा रुन्द्रचंद्र निर्मलयासः || १५ || मंगलपात्रारिख पुनस्तद्देव्यो विभ्रति स्म शुभ्रगुरणाच्याः । अप्सरसो नर्तक्यः शेषसुरास्तत्र लोकनाव्यग्रधियः ॥ १६ ॥ वाचस्पतिवाचामपि गोचरता संव्यतीत्य यत्क्रममाणम् । विधपतिर्विहितविभवं मानुषमात्रस्य कस्य शक्ति: स्तोतुम् ॥ १७ ॥ निष्ठापितजिनपूजाश्चूर्णस्नपनेन दृष्टविकृतविशेषाः । सुरपतयो नन्दीश्वरजिनभवतानि प्रदक्षिणीकृत्य पुनः ॥ १८ ॥ पंचसु मंदरगिरिषु श्रीभद्रशालनन्दनसी मनसम् । पांडुकवन मिति तेषु प्रत्येक जिनगृहारिण चत्वार्येव ।। १६ ।। तान्यथ परीत्य तानि च नमसित्वा कृतमुपूजनास्तत्रापि । स्वास्पवमीयुः सर्वे स्वास्प
-