________________
( २७४) ख्यनिष्ठ, सम्मेदपर्वततले समवापुरीशाः । २५ । प्राद्यश्चतुर्दशदिनविनिवृत्तयोग. षष्ठेन निष्ठितकृतिजिनवर्द्धमानः । शेषा विधूतघनकर्मनिबद्धपाशाः, मासेन ते यतिवरास्त्वभवन्धियोगाः । २६ । माल्यानि वास्तुतिमयैः कुसुमैः सुदृब्धान्यावायमानसकररभितः किरतः । पर्येम प्रातियुता भगवन्निशियाः, संप्रार्थिता वयमिमे परमां गति ताः । २७ । शत्रुजये नगवरे दमितारिपक्षाः, पंडोः सुताः परमनिदे॒तिमभ्युपेताः । तुग्यां तु संगरहितो बलभद्रनामा, नद्यास्तटे जितरि पुश्चसुवर्णभद्रः ! २८ । द्रोणीमति-प्रबलकुंडल मेंढ़ के च, वैभारपर्वततले बरसिद्धटे । ऋष्याद्रिके च विपुलाहिवालाडके च. विध्ये व पोटापरे नापटीपो न ! २६ । सह्याचले च हिमवत्यपि सुप्रतिष्ठ, दंडात्मके गजपथे पृथुसारयष्टौ । ये साधबो हतमला: सुमति प्रयाताः, स्थानानि तानि जगति प्रथिनान्यभूवन् । ३० । इक्षोविकाररसयुक्तगुणेन लोक, पिष्टोऽधिकां मधुरतामुपयाति यद्वत् तद्वच्च पुण्यपुरुषः रुषितानि नित्यं, स्थानानि तानि जगतामिह पावनानि । ३१ । इत्यहतां शमवता च महामुनीना, प्रोक्ता मयात्र परिनिर्वसिभूमिदेशाः । ते मे जिनाजितभया मुनयश्च शांताः, दिश्यासुराशु सुगति निरवद्य सौख्याम् । ३२ । कैलाशाद्री मुनींद्र:पुरुरणदुरितो मुक्तिमाप प्रणतः चम्पायां वासुपूज्यस्त्रिदशपतिनुतो नेमिरप्यूर्जयन्ते । पाबायां बर्धमानस्त्रिभुवनगुरवो विशतिस्तीर्थनाथाः, सम्मेदाग प्रजग्मुर्द यतु विनमतां निवृति नो जिनेंद्राः । ३३ । गौर्गजोश्वः कपिः कोकः सरोजः स्वास्तिक: शशी। मकर: श्रीयुतो वृक्षो गंडो महिषशुकरी । ३४ } सेधावनमृगाच्छगाः पाठीन: कलशस्तथा । कच्छपश्चोत्पलं शंखो नागराजश्च केसरी । ३५ । शातिकुन्थ्वरकौरव्य यादवो नेमिसुव्रती। उननाथी पार्ववीरौ शेषा इक्ष्वाकुमंशजाः । ३६ । इच्छामि भंते परिणिब्वाभत्ति काउस्गो कयो तस्सालोचेउ इमम्मि अवसप्पिणीये, चउत्थसमस्स पच्छिमे भाए, प्राउट्ठामासहीणे, वासचउ कम्मि सेसकालस्मि । पावाये गयरीए, कत्तियमासस्स किराहचउदसिए । रत्तीए शादीए णवखते, पच्युसे भयवदो महदि महावीरो वट्ठमाणो सिद्धि गदो । तीसुवि लोएमु, भन्त्रणवासियवाणवितरजोइसियकप्पवासियत्ति चबिहा देवा सपरिवारा दिव्वेण गंधेरा, दिब्वेण पुप्फेण दिव्वेग धूवेण, दिवेण चुरागण, दिवेण वारोण, दिव्रण राहारणेग णिच्चकालं, अच्चंति, पूजंति, बंदंति, णमसंति, परिणि वारण, महाकल्लारणयुज्ज करंति, अहमवि इहसंतो तत्थ संताइयं रिगच्चकालं अंचेमि, पूजेमि, बंदामि, मंसामि, दुक्खक्खो ,कम्मरखयो, बोहिलाहो, सुगइमरणं, समाहिमरणं जिणगुणसंपत्ति, होउ ममं ।।
इति निर्वाणभक्तिः