________________
( २५४) सुसितषष्ठयां हस्तोत्तरमध्यमाधिते शशिनि । आयातः स्वर्गसुखं भुक्त्वा पुष्पोत्तराधीशः । ३ । सिद्धार्थनृपतितनयो भारतवास्ये विदेहकुडपुरे। देव्यां प्रियकारिएयां सुस्वप्नान्संप्रदय विभुः । ४ । चैत्यसितपक्षफाल्गुरिण-शशांकयोगे दिने प्रयोदश्याम् जज्ञे स्वोच्चस्थेषु ग्रहेषु सौम्येषु शुभलग्ने । ५ । हस्ताश्रिते शशांके चैत्रज्योत्स्ने चतुर्दशीदिवसे । पूर्वाण्हे रत्नघटैविबुधेन्द्राश्चरभिषेकम् । ६ । भुक्त्वा कुमारकाले त्रिंशद्वर्षाण्यनंतमुरणराशिः । अमरोपनीतभोगान्सहसाभिनिबोधितोऽन्येद्य : ।५ । नानाविधरूपचितां बिचित्रकूटोच्छिता मरिणविभूषाम् । चन्द्रप्रभाख्याशिवकामारुह्य पुराद्विनिष्क्रान्तः । ८ 1 मार्गशिरकृष्णदशमीहस्तोत्तरमध्यमाश्रित सोमे । षष्ठेन त्वपरारणे मक्तेन जिनः प्रव, वाज । ९ । ग्रामपुरखेटकबंटमबघोषाकरानप्रविजहार । उस्तपोविधानशिवर्षाएयमरपूज्य: । १०। ऋजुकूलायास्तीरे शालद्र मसंश्रितेशिलापट्ट । अपराहुपष्ठेनास्थितस्य खलु जू भिकाग्रामे ॥ ११॥ वैशाखसितदशम्यां हस्तोत्तरमध्यमाश्रितेचन्द्र । क्षपकण्यारूढस्योत्पनं केवलज्ञानम् ॥ १२ ॥ अथ भगवान् संप्रपद्दिव्यं वैभारपर्वतं रम्यम् । चातुर्वण्यसुसंस्ताभूगौतमप्रभुति ।१३। छत्राशोको घोषसिंहासनदुदुभीकुसुमवृष्टिम् । वरचामरभामण्डलदिव्यान्यन्यानि चावापत् ॥ १४ ॥ दशविचमनगाराणामेकादशधोत्तरं तथा धर्मम् । देशयमानो व्यहरंस्त्रियाद्वर्षाण्यथ जिनेन्द्रः ।। १५ ।। पद्मवनदीपिकाकुलविविध मखण्डमण्डिते रम्ये । पावानगरोद्यानेव्युत्सर्गेण स्थितः स मुनिः । १६ । कातिककृष्णस्यान्ते स्वातीवृक्षे निहत्य कर्मरजः । अवशेष संप्रापद्व्यजरामरमक्षयं सौख्यम् । १७ । परिनिर्वृतं जिनेन्द्र ज्ञात्वा विबुधा ह्यथाशु चागम्य । देवतरुरक्तचन्दन कालागुरुसुरभिगोशीः । १८ ! अग्नीन्द्राज्जिनदेहं मुकुटानलसुरभिधूपवरमाल्यैः । अभ्ययं गणधरानपि गता दिवं खं च वनभवने । १६ । इत्येवं भगवति वर्धमान चंद्रे, यः स्तोत्रम् पठति सुसंध्ययोयोहि । सोऽनंतं परमसुखं नदेवलोके भुक्त्वांते शिवपदमक्षयं प्रयाति । २० । यत्रार्हतां गणभृतां श्रुतपारगाणां, निरिणभूमिरिह भारतवर्षजानाम् । तामद्य शुद्धमनसा क्रियया वचोभिः, संस्तोतुमुद्यतमतिः परिणोमि भवत्या । २१ । कैलासशैलशिखरे परिनिर्वतोऽसौ, लेशिभावमुपपद्य वृषो महात्मा । चंपापुरे च वसुपूज्यसुतः सुधीमान, सिद्धि परामुपगतो गतरागबंधः ।२२ । यत्प्रार्यते शिवमयं विबुधेश्वरायः, पाखंडिभिश्च परमार्थगवेषशीलः । नष्टाष्टकर्मसमये तदरिष्टनेमिः, संप्राप्तवान् क्षितिधरे बृहदुर्जयन्ते । २३ । पावापुरस्बाहरुन्नतभूमिदेशे, पद्मोत्पलाकुलवतां सरसां हि मध्ये । श्रीवर्धमानजिनदेव इति प्रतीतो, निर्वाणमाप भगवान्प्रविधूतपाप्मा । २४ । शेषास्तु ते निजवरा जिसमोहमल्ला, ज्ञानाभूरिकिरगरवभास्यलोकान् । स्थानं परं निरवधारितिसौ.