________________
( २५३ ) श्रीपादयोः सेक्या, सेवासक्तविनेयकल्पलतया कालोद्ययावगतः । त्वां तस्याः फलमर्थये तदधुना प्रारणप्रयापक्षण, स्वनामप्रतिबद्धवर्णपठने कण्ठोऽस्त्वकुएठो मम । ६ । तव पादौ मम हृदये ममहृदयं तव पदद्वये लीनम् । तिष्ठतु जिनेन्द्र तावद्यावन्निरिणसंप्राप्तिः । ७ । एकापि समर्थयं जिनभक्तिर्दुर्गति निबारयितुम् । पुण्यानि च पूरयितु दातु मुक्किश्रियं कृतिनः । ८ । पंच अरिंजयगामे पंचय मदिसायरे जिणे वंदे । पंच जसोयर रामिये पंचय सोमंदरे वंदे । ६ । रयणतयं च वंदे, चवीसजिणे च सव्वदा बंदे पंचगुरू वंदे चारणचरणं सदा वंदे । १० । अहमित्यक्षरब्रह्मवाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्वीजं सर्वतः प्रणिदध्महे । ११ । कर्माष्टकविनिमुक्त मोक्षलक्ष्मीनिकेतनम् । सम्यक्त्वादिगुरोपेतं सिद्धचक्रं नामाम्यहम् । १२ । प्राकृष्टि सूरसंपदा विदधते मुक्तिथियो वश्यता । उच्चाट विपदा चतुर्गतिभुवा वढषमात्मनसाम् । स्तभं दुर्गमनं प्रति प्रयततो मोहस्य' सम्मोहनम्-, पायापचनमस्क्रियाक्षरमयी साराधना देवता । १३ अनंतानन्तसंसारसंततिच्छेदकारणम् । जिन राजपदाम्भोजस्मरणं शररां मम । १४ । अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुएयभावेन रक्ष रक्ष जिनेश्वर । १५ । न हि त्राता नहि वाता, न हि त्राता जगत्त्रये । वीतरागात्परो देवो न भूतो न भविष्यति । १६ । जिने भक्तिजिने भाक्तांजने भकिदिनं दिने । सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे । १७ । याचेऽहं याचेऽहं जिन तव चरणारविन्दयोर्भक्तिम् । याचे ऽहं याचेऽहं पुनरपि सामेव तामेव । १८ ।
विघ्नोथाः प्रलयं यांति शाकिनीभूतपन्नगाः ।
विषो निविषतां याति स्तूयमाने जिनेवरे ॥ १६ ।। इच्छामि भंते समाहिभत्तिकाउस्सग्गो को तस्सालोचेउ, रयणत्तयपरूपबपरमपरझारालक्खणं समाहिभत्तीये, रिगच्चकालं अंचेमि, पूजेमि, बंदामि णम सामि, दुषपक्खो , कम्मक्खनो बोहिलाहो, सुगइगमरणं, समाहिमरणं, जिणगुणसंपत्ति होउ म ।।
इति समाधिभक्तिः ।
अथ निर्वाण भक्ति बिदुधपतिस्वगपनरपतिधनदोरगभूतयक्षपतिमहितम् । अतुलसुखविमलनिरुपमशिवमचलमनामयं हि संप्राप्तम् । १ । कल्याणः संस्तोष्ये पंचभिरनघं त्रिलोकपरमगुरुम् । भव्यजनतुष्टिजननेंदु रवापैः सन्मति भक्त्या । २ | आषाढ