________________
गरा यातिम भीप्सुः षोडशतीर्थक प्रणमामि ।। १० ॥ दिव्य तरुः सुरपुष्पसुवृष्टिदुन्दुभिरासनयोजनघोषो । प्रातपवारणचामरयुग्मे यस्य विभाति च मंडलतेजः ।। ११ ॥ तं जगदचितशान्तिजिनेन्द्र शांतिकर शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शान्ति मह्यमरं पठते परमा च ।। १२ ।। येऽभ्यचिता मुकुट
डलहाररत्नैः, शक्रादिभिः सुरगणः स्तुतपादपद्माः । ते मे जिनाः प्रवरवंशजगत्प्रदीपाः, तीर्थ कराः सततशांतिकरा भवन्तु ॥ १३ ॥ सम्पूजकानां प्रतिपालकानां यतींद्रसामान्यतमोधनानाम् । देशस्य रास्ट्रस्य पुरस्य राज्ञः करोतु शांति भगवान् जिनेद्रः ॥ १४ ॥ क्षेमं सर्वप्रजानां प्रभवतु बलवान्धामिको भूमिपालः । काले काले च सम्यावर्षतु मघवा व्याधयो यान्तु नाशम् । दुभिक्ष चौरमारिः क्षणमपि जगतां मारम: भूज्जीवलोके । जैनेन्द्र धर्मचक्र प्रभवतु सततं सर्वसौख्यप्रदायि ।। १५ ।। तद्रव्यमव्ययमुदेतु शुभः स देशः, संतन्य तां प्रतपती सततं स कालः । भावः स नन्दतु सदा यदनुग्रहेण, रत्नत्रयं प्रतपतीह मुमुक्षुवर्ग ।। १५ ।। प्रध्वस्तघात्तिकणिः केवलज्ञानभास्कराः । कुर्वन्तु जगतां शान्तिं भाद्या जोरा: :: १६ इच्छामि भने शान्तिभत्तिकाउस्सग्गी को तरसालोचेउ पंचमहाकल्लारणसंपएणाणं, अट्ठमहापाडिहेरसहियाणं, चउतीसातिसयविसेससंजुत्ताणं वत्तीसदेवेंदमणिमयमउडमत्थयमयिाणं, बलदेववासुदेवचक्कहररिसिमुणिजदिअणगारोबगूढारणं, थुइसयसहस्सरिगलयाणं, उसहाइबीरपच्छिममंगलमहापुरिसाणं रिगच्चकालं अंचेमि, पूजेमि वंदामि, एमसामि, दुक्खक्खो , कम्मक्खयो, बोहिलाहो, सुगइगमरणं, समाहिमरणं, जिरणगुणसंपत्ति, होउ मज्झं ।
इति शांतिभक्तिः
अथ समाधिभक्तिः स्वात्माभिमुखसंवित्तलक्षणं श्रुतिचक्षुषा 1 पश्यन्पश्यामि देव त्वां केवलज्ञानचक्षुषा 1 १ । शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदायेंः, सद्वृतानां गुणगणकथा-दोषवादे च मौनम् । सर्वस्यापि प्रियहितबचो भावमा चात्मतत्वे, संपद्यता मम भवभवे याबदेतेऽपवर्ग । २ । जैनमार्गरुचिरन्यमार्गनिर्वेगता जिनगुणस्तुती मतिः । निष्कलंकविमलोक्तिभावना: संभवन्तु मम जन्मजन्मनि । ३ । गुरुमूले यतिनिधिते चैत्पसिद्धांतवाधिसद्घोषे । ममभवतु जन्मजन्मनि सन्यसनसमन्वितं मरणम् । ४ । जन्म जन्मकृतं पापं जन्मकोरिसमाजितम् जन्ममृत्युजरामूलं हन्यते जिनवंदनात् । ५ । आबाल्याज्जिनदेवदेव भवतः