________________
( २७१ )
तीसप्रति सविसेस संजुत्ताणं, बत्तीसदेविंदमरिगमउडमत्ययमहिया, बलदेवचासुदेवचकहर रिसिमुगिज इझरागारोवगूढारणं; बुइसयसहस्सरिलयाणं, उसहाइ--- arrपच्छिममंगल महापुरिसारणं णिच्चकाल अचेमि, पुज्जेमि, वंदामि समंसामि दुक्खक्खो कम्मक्खग्रो, बोहिलाहो सुगइगमरणं समाहिमरणं, जिरणगुणसंपत्ति होउ मज्भं ।
इति तीर्थकर भक्ति
-
श्रथ शान्तिभक्तिः
I
न स्नेहाच्छरणं प्रयान्ति भगवन्पादद्वयं ते प्रजाः हेतुस्तत्र विचित्र दुःखनिचयः संसारघोरांवः । श्रत्यन्तस्फुरदुग्ररश्मिनिकरव्याकीर्णभूमंडलो, ग्रष्मः कारयतीन्दुपादसलिलच्छायानुरागं रविः ॥ १ ॥ ऋद्धाशीविषदष्टदुर्जयविषज्वालावलीविऋमो, विद्याभैषज मंत्रतोयहवनैर्याति प्रशांति यथा । तद्वत्तं चरणारुग्णांबुजयुगस्तोत्रोन्मुखानां नृणाम्, विघ्नाः कार्यविनायकाश्च सहसा शाम्यन्त्यहो विस्मयः ॥ २ ॥ संतप्तोत्तमकांचनक्षितिधरश्रीस्पद्विगोरते, पुंसां त्वच्चरण प्रमाण करणात्पीडाः प्रयान्ति क्षयं । उद्यद्भास्करविस्फुरत्करशतव्याघातनिष्कासिताः । नानादेहिविलोचनद्युतिहरा शोध यथा शर्वरी ॥ ३ ॥ त्रैलोक्येश्वरभंग लब्धविजयादत्यंतरौद्रात्मकान् नानाजन्मशतांतरेषु पुरतो जीवस्य संसारिणः को वा प्रसवलतीह केन विधिना कालो दावानलान्न स्याच्चेत्तव पादपद्मयुगल स्तुत्यागगावारणम् || ४ || लोकालोकनिरन्तर बिततस्थानेक मूर्त विभो ! नानारत्नपिनद्धदन्ड रूचि श्वेतातपत्रत्रय । त्वत्पादद्वयतगोतरवतः शीघ्र द्रवन्त्याया दर्पाघ्मात मृगेंद्र भीमनिनदाद्वन्या यथा कुञ्जराः || ५ || दिव्यस्त्रीनयनाभिरामविपुलश्री मेरुचुडामणे, भास्वद्वालदिवाकरद्युतिहरप्राणीष्टभामण्डल अव्यावाधमचिन्त्यसारमतुलं त्यकोपमं शाश्वतं सौख्यं त्वच्चरणारविंदयुगलस्तुन्यंव संप्राप्यते ।। ६ ।। यावत्रोदयते प्रभापरिकरः श्रीभास्करो भासयं स्तावद्धारयतीह पंकजवनं निद्रातिभारश्रमम् । यावत्त्वच्चररणद्वयस्य भगवन्न स्यात्प्रसादोदयस्तावज्जीवनिकाय एष वहति प्रायेण पापं महत् ॥ ७ ॥ शांति शांति जिनेन्द्रशांत मनसस्त्वत्पादपद्मश्रयात् संप्राप्ताः पृथिवीतलेषु बहवः शान्त्यथिनः प्राणिनः । कारुण्यात्मम भक्तिवस्य च विभो दृष्टि प्रसन्न कुरु, त्वत्पादद्वय देवतस्य गदतः शांत्यष्टकं भक्तितः ॥ ८ ॥ शांतिजिनं शशिनिर्मलवक्त्रं शीलगुणव्रतसंयमपात्रं । अष्टशताचितलक्षणगात्रं नौमि जिनोत्तमम्बुजनेत्रम् ।। ६ ।। पञ्चमभीप्सितचक्रधराणां पूजितमिन्द्रनरेन्द्रगरणेश्च । शांतिकरं