________________
(२०) पञ्चनमस्कार: सर्वपापपणाशनः । मङ्गलानां च सर्वेषां प्रथमं मंगलं भवेत् ॥६॥ अर्हत्सिद्धाचार्योपाध्यायाः सर्वसाधष: 1 कुर्वन्तु मंगलाः सर्वे निर्वाणपरमश्रियम् ।। = || सर्वान् जिनेन्द्रचन्द्रान्सिद्धानाचार्यपाठकान् साधून् । रत्नत्रयं च बंदे रत्नत्रयसिद्धये भक्त्यो !! पान्तु श्रीपादपद्यानि पञ्चानां परमेष्ठि नाम् । लालितानि सुराधीशचूड़ामणिमरीचिभिः ॥ १०॥ प्रातिहाजिनान् सिद्धान् गुणैः सूरीन् स्वमातृभिः । पाठकान बिनये: साधून योगांगरष्टभिः स्तुवे .॥ ११ ।। इच्छामि भंते पंचमहागुरुभत्तिकाउस्सग्गो को तस्सालोचे अढमहापाडिहेरसंजुत्ताणं अरहतारणं, प्रदुगुणसंपरगाणं उढलोयमत्थयम्मि पइट्ठियारणं सिद्धाण, अपवयणमउसंजुत्ताणं पायरियाणं, पायारादिसुदणाणोवदेसयाणं उवझायाणं, तिरयगगुरणपालगरयारणं सब्बसाहुणं रिगच्चकालं अचेमि, पूजेमि, बंदामि, रणमंसामि; दुक्खवस्त्रयो, कम्मक्खनो बोहिलाहो, सुगइगमरण समाहिमरण, जिणगुणसंपत्ति होउ म ।
इति पंचगुरुभक्तिः
अथ तीर्थंकरभक्तिः अथ देवसियपडिक्कमणाए सब्बाइच्चारविसोहिरिणमित्तं पुत्वाइरियकमेण च स्वीसतित्थयरभत्तिकाउस्सग्गं करेमि ॥ चवीसं तित्थयरे उसहाईदीरपच्छिमे वंदे । सम्वेसि मुरिणगरणहरसिद्ध सिरसा रामसामि ।। १ ।। ये लोकेऽष्टसहस्रलक्षणधरा ज्ञेयार्णवांतर्गता-, ये सम्यग्भवजालहेतुमथ नाश्चंद्रावतेजोधिकाः येसाध्विद्रसुराप्सरोगरणशतैर्गीतप्रणुत्याचिंता:, तान्देवान्वृपभादिवीरचरमान्भक्त्या नमस्याम्यहं ।। २ 11 नाभेयं देवपूज्यं जिनवरमजितं सर्वलोकप्रदीपम्, सर्वज्ञ संभवाख्यं मुनिगणवृषभं नंदनं देवदेवम् ।। कसरि घं सुद्धि वरकमलनिभं पद्मपुष्पाभिगंधम्. क्षान्तं दोतं सुपाश्वं सकलशशिनिभं चंद्रनामानमोडे ॥ ३ ॥ विख्यातं पुष्पदंतं भवभयमथनं शीतलं लोकनाथम्, श्रेयांसं शीलकोषं प्रवरनरगुरु वासुपूज्यं सुपूज्यं । मुक्त' दान्तेन्द्रियाश्वं विमलमृषिपति सिंहसैन्यं मुनीन्द्रम, धर्म सद्धर्मकेतु शमदमनिलयं स्तौमि शान्ति शरण्यम् ॥ ४ ।। कुभु सिद्धालयस्थं श्रमणपतिमरत्यक्तभोगेषु चक्रम् । मिल्लं विख्यातगोब्र खच रगणनुतं सुव्रतं सौख्यराशिम् । देवेन्द्राय ममीशं हरिकुलतिलकं नेमिचन्द्र' भवान्तम्, पार्वं नागेन्द्रवन्धं शरणमहमितो वर्द्धमानं च भवत्या ।। ५ ॥ इच्छामि भंते चउवोसतित्थयरभत्तिकाउस्सरगो को तस्सा लोचेउ, पंचमहाकल्लाणसंपण्णाणं अट्ठमहापाडिहेरसहियाणं चउ