________________
( २६६ )
शासनसत्प्रदीपभासुरमूर्तीन् । सिद्धि प्रपित्सुमनसो बद्धरजोविपुलमूलघातनकुशलान || २ || गुरगमरिगविरचित्तवपुषः षड्द्रव्यविनिश्वितस्य धातृन्सततम् । रहितप्रमादवन्दर्शनशुद्धान् गणस्य संतुष्टिकरान् || ३ || मोहच्छिदुग्रतपसः प्रशस्तपरिशुद्ध हृदयशोभनव्यवहारान् । प्रासु कनिलयाननधानाशाविध्वंसिचेतसो हतकुपधात् ॥ ४ ॥ धारितविलसन्मुण्डान्य जितब हुदंड पिंडमंडलनिकारन । सकल परीषहजयिनः क्रियाभिरनिशं प्रमादतः परिरहितान् ॥ ५ ॥ श्रवलान्त्यपेत निद्रान् स्थानयुताभ्कष्टदुष्टलेश्याहीनान् । विधिनानाश्रितवासान लिप्त देहान्विनिजितेन्द्रियकरिणः ।। ६ ।। अतुलानुत्कुटिकासान्विविक्तचित्तानखंडितस्वाध्यायान् । दक्षिणभावसमग्रान्व्यपगत मदरागलोभशठमात्सर्यान् ॥ ७ ॥ भिन्नार्तरौद्रपक्षान्संभावितधर्म शुल्क निर्मलहृदयान् ॥ ८ ॥ नित्यं पिनद्ध कुगतीनुण्यान्गप्योदयाविलीनगारवर्चयान् । तरमूलयोगयुक्तानवकाशातापयोग रागसनाथान् । बहुजनहितकरचर्यानभवाननघान्महानुभावविधानात् ॥ ॥ गुणान्मान्भवत्या विशालया स्थिरयोगान् विधिनानारतमग्रयान्मुकुलीकृतहस्तकमलशोभितशिरसा ॥ १० ॥ श्रभिनौमि सकलकलुषप्र भवोदयजन्मजरामरण बंधनमुक्तान् । शिवमचल मनघमक्ष यमव्याहत मुक्तिसौख्यमस्त्विति सततम् ॥ ११ ॥ इच्छामि भंते श्राइरिभत्तिकाउसो कमो तस्सालोचेउं सम्मरगा रगसम्म दसरण सम्मय चारित जुत्ताणं पंचविहाचाराणाण आयरियाणं श्रायारादिसुदरणारणोवदेसयाणं उवज्झायाणं, तिरयग्ग्गुरणपालनरयाणं सव्वसाहूणं सयायंचेमि, पूजेमि, बंदामि; रामसामि, gurjar, कम्मक्खश्रो बोहिलाहो सुगइगमरणं, समाहिमरणं जिनगुरण संपत्ति होउ मज्भं ।
इति श्राचार्य भक्तिः
7
अथ पंचगुरुभक्तिः
श्रीमदमरेन्द्र मुकुट घटितमणिकिरणवारिवाराभिः । प्रक्षालितपदयुगलान्प्र समामि जिनेश्वरान्भवत्या । १ । अष्टगुणैः समुपेतान्प्रणष्टदुष्टाष्टकर्म रिपुसमितीन् । सिद्धान्सततमनन्तान्तान्नमस्करोमीष्टतुष्टिसंसिद्ध्यै ॥ २ ।। साचारश्रुतजastrप्रतीयं शुद्धोरुचरनिरतानाम् । श्राचार्याणां पदयुगकमलानि दधे शिरसि मेऽहम् ॥ ३ ॥ मिथ्याचादिमदोग्रध्वान्तप्रध्व सिवचनसंदर्भान् । उपदेशकान्प्रपद्य े मम दुरितारिप्रणाशा ॥ ४ ॥ सम्यग्दर्शनदीप प्रकाशका मेयबोधसंभूताः । भूरिचरित्रपताकास्ते सानुगरगास्तु मां पान्तु ॥ ५ ॥ जिन सिद्धसूरिदेशक साधुव रानम लगुणगणोपेतान् । पंचनमस्कारपवैस्त्रिसन्ध्यमभिनौमि मोक्षलाभाय ॥ ६ ॥ एष