________________
(२६८)
अथ योगभक्तिः ____जातिजरोरुरोगमरणातुरशोकसहस्रदीपिताः, दुःसहनरकपतनसन्त्रस्तधियः प्रतिबुद्धचेतसः । जीविसमंबुबिंदुचपलं तडिदभ्रसमा विभूतयः, सकलमिदं विचिन्त्य मुनयः प्रशमाय बनान्तमाश्रिताः ।। १ ।। यतसमितिगुप्तिसंयुताः शमसुखमाधाय मनसि बीतमोहाः । ध्यानाध्ययनवशंगता: विशुद्धये कर्मणां तपश्चरन्ति ॥ २ ।। दिनकरकिरणनिकरसंतप्तशिलानिचयेषु निःस्पृहाः । मलपटलावलिप्ततनवः शिथिलीकृतकमबन्धनः ॥ व्यपगतमदनदर्परतिदोषकषायविरक्तमत्सराः गिरिशिखरषु चंडकिरणाभिमुखस्थितयो दिगंबराः ॥ ३ ।। सज्ज्ञानामृतपायिभिः क्षान्तिपयः सिच्यमानपुण्य कार्यः। धृतसंतोषच्छत्रकैस्तापस्तीबोऽपि सद्यते मुनीन्द्र :, ॥ ४ ॥ शिखिगलकज्जलालिमलिनविबुधाधिप चापचित्रितः, भीमरवैविसृष्टचण्डाशनिशीतलवायुवृष्टिभिः । गगनतलं विलोक्य जलदैः स्थगितं सहसा तपोधनाः, पुनरपि तरुतलेषु विषमासु निशासु विशंकमासते ॥ ५ ॥ जलधाराशरताडिता न चलन्ति चरित्रतः सदा नृसिंहाः । संसारदु:खभीरवः परीषहारासिघातिन: प्रवीराः ॥ ६ ॥ अविरतबहलतुहिनकरावारिभिरंघ्रिपपत्रपातन-रनवरतमुक्तसीत्काररवैः परुषरथानिलैः शोषितगात्रयष्टयः । इह श्रमणा वृतिकबलावृताः शिशिरनिशाम् । तुषारविषमां गमयन्ति चतु:पये स्थिताः ॥ ७ ॥ इति योमत्रयधारिणः सकलसपःशालिनः प्रवृद्धपुण्यकायाः । परमानंदसुखैषिणः समाधिमग्न यं दिशंतु नो भदन्ताः ॥ ८ ।। गिम्हेगिरिसिहरत्था वरिसायाले स्क्खमूल रयणीसु । सिसिरे वाहिरसयणा 'ते साह वैदिमो णिचं 11 १ ॥ गिरिकंदरदुर्गेषु ये वसंति दिगंबराः । पाणिपात्रपुटाहारास्ते यांति परमां गतिम् ॥ २ ॥ इच्छामि भंते योगिभत्तिकाउस्सग्गो को तस्समा लोचेउं अदाइज्जदीवदोरामुद्दे सु पण्णारसकम्मभूमोसु आदावणरुक्खमूलअब्भोवासठाणमोणविरासरणे कपासकुक्कुडासरणचउछपक्वखवगादियोगजुसाणं सब्बसाहरणं बंदामि, रगमंसामि, दुक्खम्वनो कम्मक्खनो, वोहिलाहो, सुगइगमणं, समाहिमरणं जिणगुणसपत्ति होउ मज्झं ।।
इति योगभक्तिः
अथ श्राचार्यभक्तिः सिद्धगुणस्तुतिनिरतानुद्धतरुषाग्निजालबहुल विशेषान् । गुप्तिभिरभिसंपूर्णान् मुक्तियुतः सत्यवचनलक्षितभावान् ॥१|| मुनिमाहात्म्यविशेषात् जिन