________________
(२६७ ) समद्य निदिन्नाचारमयति ।। १ ।। अर्थव्यंजनतद्वयाविकलताकालोपधाप्रश्रयाः, स्वाचाधिनपन्वो बहुमतिश्चेत्यष्टधा व्याहृतम् । श्रीमज्ज्ञातिकुलेन्दुना भगवता तीर्थस्य कोऽजसा, ज्ञानाचारमहं विधा प्रणिपताभ्युद्धृतये कर्मणाम ॥ २ ॥ शंकाहष्टि-विमोहकांक्षराविधिव्यावृत्ति सन्नद्धता, वात्सल्यं विचिकित्सनादुपरति, धर्मोपबृहक्रियां । शवत्याशासनदीपनं हितपथाद्धृष्टस्य संस्थापनं, बंदे दर्शनगोचर सुचरितं मूर्जा नमन्नादरात् ॥ ३ ॥ एकान्ते शयनोपवेशन कृतिः संतापनं तामवम्, संख्यावृत्तिनिबंधनामनशनं विष्वाणमोदरम् | त्याग तेन्द्रियदन्तिनो मदयतः स्वादो रसस्यानिशम्, षोढा बाहमहं स्तुवे शिवगतिप्राप्त्यभ्युपायं तपः ॥ ४ ॥ स्वाध्याय: शुभकर्मणश्च्युतवत: संप्रत्यवस्थापनम्, ध्यानं व्यावृतिरामयाविनि गुरौ वृद्धे च बाले यती । कायोत्सर्जनसतिया बिनय इत्येवं तपः पदविध, वंदेऽभ्यंतरमन्तरंगबलवद्विव षिविध्वंसनम् ॥ ५ ॥ सम्यग्ज्ञानविलोचनस्य दधत: श्रद्धानमहन्मते, वीर्यस्याविनिगृहनेन तपसि स्वस्य प्रयत्नाद्यतेः ।। या वृत्तितरणीव नौरविवरा लध्वी भवोदन्वतो, वीर्याचारमहं तमूजितगुगणं बंद सतामचितम् ।। ६ ॥ तिस्त्रः सत्तमगुप्तयस्तनुमनोभाषानिमित्तोदयाः, पंचर्यादिसमाश्रयाः समितयः पंचव्रतानीत्यपि । चारित्रोपहितं श्रयोदशतयं पूर्व न दृष्टं परैराचारं परमेष्ठिनो जिनपतेर्वीर नमामो वयम् ।। ७ ॥ आचारं सह पंचभेदमुदितं तीर्थ परं मंगलं, निधानपि सच्चरित्रमहतो वंदे समग्रान्यतीन् ॥ प्रात्माधीनसुखोदयामनुपमां लक्ष्मीमविध्वंसिनी, इच्छन् केवलदर्शनावगमनप्राज्यप्रकाशोज्वलाम् ।। ८ ।। अज्ञानाद्यदवीवृतं नियमिनोऽवतिष्यहं चान्यथा, सस्मिन्नजितमस्यति प्रतिनवंचनो निरा. कुर्वेति ।। बुत सप्ततयी निधि सुतपसामृद्धि मयत्यद्भुतं, तमिथ्या गुरु दुष्कृतं भवतु मे स्वं निदितो निदितम् ॥ ६ ॥ संसारव्यसनातिप्रचलिता नित्योदयप्राथिनः, प्रत्यासन्नविमुक्तयः सुमतयः शांतैनसः प्रागिन: । मोक्षस्यैव कृतं विशालमतुलं सोपानमुच्चस्तराम्, प्रारोहन्तु चरित्तमुत्तममिदं जैनेंद्रमोजस्विनः ॥ १० ॥ इच्छामि मंते चारित्तभत्तिकाउस्सग्गो को तस्स आलोचेउ' सम्मण्णाराजोयस्स सम्मत्ताहिटियस्रा सब्वपहाणस्स रिणवारणमग्गस्स कम्मरिणज्जरफलस्स खमाहारस्स पंचमवयसंपएणस्स तिगुत्तिगुत्तस्स पंचसमिदिजुत्तस्स गाण्ज्झागणाहणस समया इव पवेसयस्स सम्मचारित्तस्स सया अंचेमि, पूजेमि वंदामि मंसामि, दुस्वपखनो कम्मक्खनो, बोहिलाहो सुगइगमणं, समाहिमरण, जिणगुणसंपत्ति होउ मउझ ।
इति चारित्रभक्तिः