________________
( २६६ )
पंचदश च तथा ॥ १४ ॥ वस्तूनि दश दशान्येष्वनुपूर्व भाषितानि पूर्षाणाम् । प्रतिषतु प्राभृतानि विशति विशति नौमि ।। १५ ।। पूर्वान्तं ह्यपरान्तं ध्रुवमध व च्यवनलब्धिनामानि । ध्रुवसंप्रणिधि चाप्ययं भौमावयाद्यं च ।। १६ ।। सर्वार्थकल्पनीयं ज्ञानमतीतं त्वनागतं कालम् । सिद्धिमुपाध्यं च तथा चतुर्दशवस्तुति द्वितीयस्य ॥ १७ ॥ पंचमस्तु चतुप्राभृतकस्यानुयोगनामानि | कृ वेदने तथैव स्पर्शनकर्म प्रकृतिमेव ॥ १८ ॥ बंधन निबंधन प्रकममथाभ्युदयमोक्षैः । संक्रमलेश्ये च तथा लेश्याया: कर्मपरिणामी || १६ || सातमसातं दीर्घ ह्रस्वं भवधारणीयसंज्ञं च । पुरुपुद्गलात्मनाम च नित्तमनिधत्तमभिनोमि ॥ २० ॥ सनिकाचितमनिकाचितमथ कर्मस्थितिकपश्चिमस्कंधी | अल्पबहुत्वं च यजे तद्द्द्वारारणां चतुर्विंशम् || २१ || कोटीनां द्वादशशतमष्ट्रापंचाशतं सहस्राणाम् । लक्षयशीतिमेव च पंच च वंदे श्रुतिपदानि ।। २२ ॥ षोडशशतं चतुस्त्रिशत्को - टीनाम्यशीतिलक्षारिण । शतसंख्याष्टासप्ततिमष्टाविंशति च पदवर्णान् ॥ २३ ॥ सामायिकं चतुर्विंशतिस्तवं वंदना प्रतिक्रमणं । वैनयिक कृतिकर्म च पृथुदशवंकालिकं च तथा ॥ २४ । वरमुत्तराध्ययनमपि कल्पव्यवहारमेवमभिवंदे | कल्पाकरूपं स्तौमि महाकल्पं पुंडरीकं च ।। २५ । परिपाट्या प्रणिपतितोऽस्म्यहं महापुडरीकनामेव । निपुणान्यशीतिक व प्रकीर्णकान्यंग वाह्यान ॥ २६ ॥ पुद्गलमर्यादोक्त प्रत्यक्ष राप्रभेदमवधिं च । देशावधिपरमावधिसर्वाधिभेदमभिवंदे ।। २७ ।। परमनसि स्थितमर्थं मनसा परिविद्य मंत्रिमहितगुणम् । ऋजुविपुलमतिविकल्पं स्तौमि मन:पर्ययज्ञानम् ॥ २८ ॥ क्षायिकमनन्तमेकं त्रिकालसर्वार्थं युगपदवभासम् । सकलसुखधाम सततं वंदेहं केवल - ॐ ज्ञानम् ।। २६ ।। एवमभिष्टुवतो मे ज्ञानानि समस्तलोकचक्षुषि : लघु भवताज्ज्ञानद्धिज्ञानफलं सौख्यमन्यवनं ।। ३० ।। इच्छामि भंते । सुदभत्तिकागो को तस्स प्रालीचेउं अंगोवंगपण्णए पाहुडयपरियम्मसुत्तपढमारिव्वगयचूलिया चैत्र सुत्तत्थत्रथुइधम्मक हाइयं णिच्चकालं अंधेमि, पूजेमि, बंदाम, रामसामि, दुक्खक्खयो, कम्मक्खश्रो बोहिलाहो, सुगइममरणं समाहिम र जिगुणसंपत्ति होउ मज्भं ।
इति श्रुतभक्तिः
ु
अथ श्रीचारित्रभक्ति
येन्द्राभुवनत्रयस्य विलसत्केयूरहा रांगदान्, भास्वन्मौलिमणिप्रभाप्रविसरोतुगत मांगातान् । स्वेषां पादपयोरुहेषु मुनयश्चक्रुः प्रकामं सदा, वंदे पञ्च
1