________________
( २६४ )
॥२॥ उसहमजिव च दे, संभवमभिरण वर्ष प सुमई छ । पमपह सुपास, क्षिण प चंदप्पाह वंदे ॥ ३ ॥ सुषिदि च पुष्फर्यसें; सीयल सेयं च बासुपुज्ज च । विमलमयंत भषयं धम्मं संति छ संचामि ॥ ४ ॥ कुथुच जिणवरिद, अरे. मलिल व सुवर्ष व मि । बदाम्परिणेमि तह पास धमाशं ष ॥ ५ ॥ एवं मए अभिस्धुया विहुयस्यमज्ञा पहीण जरमरणा । पचीसपि भिणबरा, तित्वयरा मे पसीयतु ॥ ६ ॥ फित्तिय पदिय महिया पदे लोगोत्तमा जिणा सिद्धा । भारोगाणाणलाई, वितु समाहिं च मे घोहिं ॥ ७ ॥ चंदेहि पिम्मलयरा, आइस्पेहि अहियपहा सत्ता । सायरमिव गभीरा, सिद्धा सिद्धि मम दिसंतु ॥ ८ ॥
अथ श्रीसिद्ध भक्तिः सिद्धामुद्भूतकर्मप्रकृतिसमुदायान्साधितात्मस्वभावाम, वंदे सिसिप्रसिद्ध्यै तदनुप गुणप्रग्रहाकृष्टितुष्ट: । सिद्धिः स्वात्मोपलब्धि: प्रगुणगुणगणोच्छादिदोषापहारान्, योग्योपादानयुक्त्या दृषद इह घथा हेमभावोपलब्धिः ॥ १ ॥ नाभावः सिद्धिरिष्टा न निजगुणहतिस्तत्तपोभिर्न युक्तः, अस्त्यात्मामादिषद्धः स्वादमाफल सत्यापासोक्षमागी । माता दृष्टा स्वदेड्प्रमितिस्पसमाहारविस्तार धर्मा, ध्रौव्योत्पत्तिव्ययात्मा स्वगुणयुत इतो नान्यथा साध्यसिद्धिः ॥ २ ।। स त्वन्तदिहेतुप्रभवविमलसद्दर्शनज्ञानचर्या-, संपद्धेतिप्रघातक्षजदुरिततया । न्यजिताचिन्त्यसारैः । कैबल्यज्ञान दृष्टिप्रवरसुखमहावीर्यसम्यक्त्वलब्धि---, ज्योतिर्वातायनादिस्थिरपरमगुणरद्भुतर्भासमानः ॥ ३ ॥ जानन्पश्यन्समस्तं समभनुपरतं संप्रसृप्यन्वितन्वन्, धुन्वन्ध्यान्तं नितान्तं निचितमनुपमं प्रीणयन्नीसभावम् । कुर्वन्सर्वप्रजानामपरमभिभवन् ज्योतिरात्मानमात्मा प्रात्मन्येवात्मनासो क्षणमुपजनयन्सत्स्वयंभूः प्रवृत्त: ।। ४ ॥छिन्दन्शेषानशेषान्निगलवलकलींस्तैरनन्तस्वभाव:, सूक्ष्मत्वाग्र यावगाहागुरुलधुकगुरणः क्षायिकैः शोभमान: 1 अन्यश्चान्यव्यपोहप्रवरणविषयसंप्राप्तिलब्धिप्रभाव, रूज़ ज्यास्वभावात्समयमुपगतो धाम्नि संतिष्ठतेऽग्न ये ।। ५ ।। अन्याकाराप्तिहेतु नं च भवति परो येन तेनाल्पहीनः प्रागात्मोपात्तदेहप्रतिकृतिरुचिराकार एवं ह्ममूर्तः । क्षुत्तष्णाश्वासकासज्वरमरगजरानिष्टयोगप्रमेह-व्यापत्त्याद्य प्रदुःखप्रभवभवहतेः कोऽस्य सौख्यस्थ माता ।। ६ ॥ प्रात्मोपादानसिद्ध स्वयमतिशयवद्वीतबाधं विशालं, वृद्धिहासव्यपेतं विषयविरहितं नि: प्रतिद्वन्द्वभावम् । अन्यद्रव्यानपेक्षं निरुपमममितं शास्वतं सर्वकालं, उत्कुष्टानन्तसारं परमसुखमलस्तस्य सिद्धस्य जातम् ।। ७ ।। नार्थ भुत्तविनाशाद्विविधरसयुतरन्नपानरशुच्या नास्पृष्टेगन्धमापनहि मृदुशयनैर्लानिनिद्राधभावात् । आतङ्कातेरभावे तदुपशमनसभेषजानर्थताबद्, दीपानर्थक्य