________________
( २६३) बाधा । निर्वविता यदि भवेयुगांतरेक्षा, मिथ्या तदस्तु दुरितं गुरुभक्तितो मे ।। १८ ॥ पडिक्कमामि भंते इरियाबहियाए विराहण अणागुते, आगमणे, णिग्गमणे, ठाणे,
गमणे चकमणे, पाणुगमणे विज्जग्गमणे, हरिदुग्गमणे, उच्चारपस्सयण खेलसिंहारण्य . विद्यालय पइटावरिणयार, जे जीवा एइंदिया वा,वईदिया था, तेइंदिया वा,घरिदिया वा,
पोल्लिदा वा, पेल्लिदा वा, संघट्टिदा वा, संघादिदा वा, उहाविदा वा परिदाविदा वा, पंचेंदियावप-किरिच्छिदावा, सिदा वा छिदिदा था, भिदिदावा, ठाणदो या ठाणच: कमणदो वा तस्स उत्तरगुणं तस्स पायच्छित्तकरणं तस्स विसोहिकाएं जाव अरहंताएं भययंताणं णमोकार करोमि तायक्कायं पायकम्म दुरुचरिय पोस्सरामि । ॐ णमो परइंताण, णमोसिद्धाणं, गमो पाइरियाणं, णमो उबभायाणं, णमो लोए. सव्वसाहू" । जाप्यानि || ६ ||ॐ नमः परमात्मने नमोऽनेकान्ताय शान्तये इच्छामि भंते इश्याबहियस्स आलोचेपुव्युत्तरदक्षिणपच्छिमचदिसु विहिसासु विहरमाणेण, जुगंतरदिद्रिणा, भब्वेण दवा, पमाददोसेण डवववचरिवार पाएभ दीवससाण एदेसि जयघादो कदो वा कारिदो वा कारितो वा, समणुमणिदो या तस्स मिच्छा मे दुक्कडं । पापिष्ठेन दुरात्मना जलधिया मायाविना लोभिना, रागद्वषमलीमसेन मनसा दुष्कर्म यन्निर्मितम् । त्रैलोक्याधिपते, जिनेन्द्र भवतः श्रीपादमूलेऽधुना, जिन्दापूर्वमह जहामि सततं निवर्तये कर्मणाम् ॥ १॥ जिनेन्द्रमुन्मूलितकर्मबन्ध, प्रणम्य सन्मार्गकृतस्वरूपम् । अनन्तबोधादिभवं गुणोध क्रियाकलापं प्रकटं प्रवक्ष्ये || २ || प्रधाहपूजारभक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं श्रीमरिसद्धभक्तिकायोत्सर्ग करोम्यहम् । मो अरहन्ताण', णमो सिद्धार्थ, रामो पायरियाणं, णमो मायाणं, णमो लोए सबसाहुण। चचारि मंगल, अरहन्ता मंगलं सिदा मंगल, साइमंगलं, केवलपरणको धम्मो मंगल । चचारि लोगुत्तमा, अरहन्ता लोगुस्मा, सिद्धालोमुत्तमा, साहूलोगुत्तमा, कंवलिपएणतो. धएमो लोगुत्तमा । चत्तारि सरणं पयज्जामि, अरहन्ते सरणं पवज्जामि, सिद्ध सरण पव्वजामि, साहसरणं पन्यज्जामि । केवलिपएणतो धम्मो सरणं पवज्जामि । अट्ठाइजदीव-दोसमुह सु पारसकम्मभूमिसु, जात अरहन्ताणं, भवबंताणं, आदिवराण तिल्पयरायां, जिया, जिगोत्तमारा केवलियाणं, सिद्धरणं बुद्धाणं, परिणिचुनाणं,
अंतगणावं, पारयडाखं धम्माइरियाण, धम्मदेसियाणं, धमणाण गाणं धम्मवरचा. उरंगचक्कवट्टीणं, देवाहिदेवाणं, णाणाणं दंसगाणं, चरित्ताणं, सदा करोमि, किरियम्म | करेमि भत्ते, सामायियं सध्यमाबज्जोग पन्चकखामि, जावज्जीवं तिविहेण मासा-वचसा कायेण, ए करेमि प्रकारेमि करत दिशा समगुमणामि तस्स भंते अइचार पहिक्कमामि, पिदामि गरहामि ज्ञाय अरहताशं भयताएं, पज्जुवार्स करेमि, ताव कालं पायकम्म दुच्चरियं वोरसरामि जीवियमरगो लाहालाहे संजोग' विप्पजोगेय | धुरिसुद्धकखादो समदा सामायियं रणाम । थोत्सामि है जिणवरे
तित्थयरे केवली अणन्तजिरणे । रपवरलोयमहिए, बियरममले महापरणे ।। १ ।। लोपासुनोग्रयरे, धनंतित्य करे जिणे बंदे । अरहते कित्तित्से, चवीस चेय फेवलियो