________________
( २४१ ) साचार तजलधीन्प्रतीर्य शुद्धोरुचरणनिरतानाम् । प्राचार्याणां पदयुगकमलानि दधे शिरसि मेहम् ॥३॥ मिथ्यावादिमदोप्रध्वांतप्रध्वंसिवचनसंदर्भान् । उपदेशकान प्रपद्य मम दुरितारिप्रणाशाय ॥४॥ सम्यग्दर्शनदीपप्रकाशकामेयबोधसंभूताः । भूरिचरित्रपताकास्ते साधुगणास्तु मां पान्तु ॥५॥ जिनसिद्धसूरिदेशकसाधुवरानमलगुणगरपोपेतान् । पंचनमस्कारपर्वस्त्रिसंध्यमभिनौमि मोक्षलाभाय ।।६।। एष पंचनमस्कारः सर्वपापप्रणाशनः । मंगलानां च सर्वेषां प्रथम मंगलं भवेत् ॥७॥ अर्हत्सिद्धाचार्योपाध्यायाः सर्वसाधवः । कुर्वन्तु मगला:सर्वे निर्धारणपरमश्रियम्।। सनि जिनेंद्रचंद्रान् सिद्धानाचार्यपाठकान् साधून् । रत्नत्रयं च वंदं रत्नत्रयसिद्धये भक्त्या | पांतु श्रीपादपद्मानि पंचानां परमेष्ठिनाम् । लालितानि सुराधीशचूडामणिमरीचिभिः ।।१०।। प्रातिहाजिनान सिद्धान् गुणः सूरान् स्वमातृभिः । पाठकान् विनयेः साधनयोगांगैरष्टभिः स्तुवे ॥११॥
इच्छामि, भंते पंचगुरुभत्ति काउस्सग्गो तस्सालोचे अट्ठमहापापिहेरसंजुत्ताणं अरहंताणं अगुणसंपण्णाणं उडलोयमत्थयम्मि पइट्ठियारणं सिद्धाणं, अपवयरणमउसंजुत्ताणं पायरियाण अायारादिसुदणागोवदेसयाण उवज्झायाण, तिरयणगुणपालगरयारण सब्बसाहूनिच्च णिच्चकालं पंचेमि, पूजेमि, वंदामि, एमसामि, दुक्खक्खनो, कम्मक्खनो, बोहिलाहो, सुगइगमरण समाहिमरण, जिणगुणसंपत्ति होउ मज्झ ।
__ इस प्रकार स्तुति करके पुनः तीस बार बैठकर आलोचना करना चाहिए । इस तरह इस स्तवन क्रिया के ६ भेद हैं--(१) श्रात्माधीनत्व ( पराधीन होकर-अन्य की प्रेरणा से ऐसा न करते हुए, अपने उत्साह भक्ति से स्वाधीन रूप में स्तवन करना), (२) प्रदक्षिणा ( जिनेन्द्र भगवान की प्रतिमा की परिक्रमा करना), (३) वार अय ( तीन बार स्तुति आलोचना करना),